
|
|

General Forum: Religion | geetaa darSanamu | |
| Sreemadbhagavadgeetaa
--------------------
10va adhyaayaM - vibhootiyOgaM
------------------------------
Sree bhagavaan` uvaacha -
-----------------------
10.1 'bhooya Eva mahaabaahO! SruNu mE paramam` vacha@h/
yat` tE aham` preeyamaaNaaya vakshyaami hitakaamyayaa.'//
10.2 'na mE vidu@h suragaNaa@h, prabhavam` na maharshaya@h/
aham` aadi@h hi dEvaanaam` maharsheeNaam` cha sarwaSa@h.'//
10.3 'ya@h maam` ajam` anaadim` cha vEtti lOkamahESwaram`/
asammooDhasya martyEshu sarwapaapei@h pramuchyatE.'//
10.4 'buddhi@h, jNjaanam`, asammOha@h, kshamaa, satyam`, dama@h, Sama@h/
sukham`, du@hkham`, bhava@h, abhaava@h, bhayam` cha abhayam` Eva cha.'//
10.5 'ahiMsaa, samataa, tushTi@h, tapa@h, daanam`, yaSa@h, ayaSa@h/
bhavan~ti bhaavaa@h bhootaanaam` matta Eva pRuthak`vidhaa.'//
10.6 'maharshaya@h sapta poorvE chatwaara@h manava@h tathaa/
mat`bhaavaa@h maanasaajaataa@h yEshaam` lOka imaa@h prajaa@h.'//
10.7 'Etaam` vibhootim` yOgam` cha mama ya@h vEtti tattwata@h/
sa@h avikaMpEna yOgEna yujyatE na atra saMSaya@h.'//
10.8 'aham` sarwasya prabhava@h matta@h sarwam` pravartatE/
iti matwaa bhajan~tE maam` budhaa@h bhaavasaman~witaa@h.'//
10.9 'mat`chittaa mat`gatapraaNaa@h bOdhayan~ta@h parasparam`/
kathayan~ta@h cha maam` nityam` tushyan~ti cha raman~ti cha.'//
10.10 'tEshaam` satatayuktaanaam` bhajataam` preetipoorwakam`/
dadaami buddhiyOgam` tam` yEna maam` upayaan~ti tE.'//
10.11 'tEshaam` Eva anukaMpaartham` aham` ajNjaanajam` tama@h/
naaSayaami aatmabhaavastha@h jNjaanadeepEna bhaaswataa.'//
arjuna uvaacha -
--------------
10.12 'paraMbrahma, paraMdhaama, pavitram` paramam` - bhavaan`/
purusham`, SaaSwatam`, divyam`, aadidEvam`, ajam`, vibhum`.'//
10.13 'aahu@h twaam` Rushaya@h sarwE dEvarshi@h naarada@h, tathaa/
asita@h, dEvala@h, vyaasa@h swayam` cha Eva braveeshi mE.'//
10.14 'sarwam` Etat` Rutam` manyE yat` maam` vadasi kESava!/
na hi tE bhagavan`! vyaktim` vidu@h dEvaa@h na daanavaa@h.'//
10.15 'swayam` Eva aatmanaa - aatmaanam` vEttha twam` purushOttama!/
bhootabhaavana! bhootESa! dEvadEva! jagatpatE!
10.16 'vaktum` arhasi aSEshENa divyaa@h hi aatmavibhootaya@h/
yaabhi@h vibhootibhi@h lOkaan` imaan` twam` vyaapya tishThasi.'//
10.17 'katham` vidyaami aham` yOgin` twaam` sadaa parichin~tayan`?/
kEshukEshu cha bhaavEshu chintya@h asi bhagavan` mayaa?'//
10.18 'vistarENa aatmana@h yOgam` vibhootim` cha janaardana!/
bhooya@h kathaya tRupti@h hi SruNwata@h naasti mE amRutam`.'//
Sree bhagavaan` uvaacha -
-----------------------
10.19 han~ta tE kathayishyaami divyaa@h hi aatmavibhootaya@h/
praadhaanyata@h kuruSrEshTha! naasti an~ta@h vistarasya mE.'//
10.20 'aham` aatmaa guDaakESa! sarwabhootaaSayasthita@h/
aham` aadi@h cha madhyam` cha bhootaanaam` an~ta Eva cha.'//
10.21 'aadityaanaam` aham` vishNu@h, jyOtishaam` ravi@h aMSumaan`/
mareechi@h marutaam` asmi, nakshatraaNaam` aham` SaSee.'//
10.22 'vEdaanaam` saamavEda@h asmi, dEvaanaam` asmi vaasava@h,/
in~driyaaNaam` mana@h cha asmi, bhootaanaam` asmi chEtanaa.'//
10.23 'rudraaNaam` SaMkara@h cha, asmi vittESa@h yaksharakshasaam`/
vasoonaam` paavaka@h cha asmi, mEru@h SikhariNaam` aham`.'//
10.24 'purOdhasaam` cha mukhyam` maam` viddhi paartha! bRuhaspatim`/
sEnaaneenaam` aham` skan~da@h, sarasaam` asmi saagara@h.'//
10.25 'maharsheeNaam` bhRugu@h aham`, giraam` asmi Ekam` aksharam`/
yajNjaanaam` japayajNja@h asmi, sthaavaraaNaam` himaalaya@h.'//
10.26 'aSwattha@h sarwavRukshaaNaam`, dEvarsheeNaam` cha naarada@h/
gan~dharwaaNaam` chitraratha@h, siddhaanaam` kapila@h muni@h.'//
10.27 'uchcheiSravasam` aSwaanaam` viddhi maam` amRutOdbhavam`,/
eiraavatam` gajEn~draaNaam`, naraaNaam` cha naraadhipam`.'//
10.28 'aayudhaanaam` aham` vajram`, dhEnoonaam` asmi kaamadhuk`/
prajana@h cha asmi kaMdarpa@h, sarpaaNaam` asmi vaasuki@h.'//
10.29 'anan~ta@h cha asmi naagaanaam`, varuNa@h yaadasaam` aham`/
pitRUNaam` aryamaa cha, asmi yama@h saMyamataam` aham`.'//
10.30 'prahlaada@h cha asmi deityaanaam`, kaala@h kalayataam` aham`/
mRugaaNaam` cha mRugEn~dra@h aham`, veinatEya@h cha pakshiNaam`.'//
10.31 pavana@ pavataam` asmi, raama@h SastrabhRutaam` aham`/
JhashaaNaam` makara@h cha asmi, srOtasaam` asmi jaahnavee.'//
10.32 'sargaaNaam` aadi@h an~ta@h cha, madhyam` cha Eva aham` arjuna!/
adhyaatmavidyaa vidyaanaam`, vaada@h pravadaataam` aham`.'//
10.33 'aksharaaNaam` akaara@h asmi, dwan~dwa@h saamaasikasya cha/
aham` Eva akshaya@h kaala@h, dhaataa aham` viSwatOmukha@h.'//
10.34 'mRutyu@h sarwahara@h cha, aham` udbhava@h cha bhavishyataam`/
keerti@h, Sree@h, vaak`, - cha naareeNaam` - smRuti@h, mEdhaa, dhRuti@h, kshamaa.'//
10.35 'bRuhat`saama tathaa saamnaam`, gaayatree ChaMdasaam` aham`/
maasaanaam` maargaSeersha@h aham`, Rutoonaam` kusumaakara@h.'//
10.36 'dyootam` Chalayataam` asmi, tEja@h tEjaswinaam` aham`/
jaya@h asmi, vyavasaaya@h asmi, sattwam` sattwavataam` aham`.'//
10.37 'vRushNeenaam` vaasudEva@h asmi, paaMDavaanaam` dhanaMjaya@h/
muneenaam` api aham` vyaasa@h, kaveenaam` uSanaakavi@h.'//
10.38 'daMDa@h damayataam` asmi, neeti@h asmi jigeeshataam`/
mounam` cha Eva asmi guhyaanaam`, jNjaanam` jNjaanavataam` aham`.'//
10.39 'yat` cha api sarwabhootaanaam` beejam` tat` aham` arjuna!/
na tat` asti vinaa yat` syaat` mayaa bhootam` charaacharam`.'//
10.40 'na an~ta@h asti mama divyaanaam` vibhooteenaam` paran~tapa!/
Esha@h tu uddESata@h prOkta@h vibhootE@h vistara@h mayaa.'//
10.41 'yat` yat` vibhootimat` sattwam` Sreemat` oorjitam` Eva vaa/
tat` tat` Eva avagachCha twam` mama tEja@haMSa saMbhavam`.'//
10.42 'athavaa bahunaa EtEna kim` jNjaatEna tava? arjuna!
vishTabhya aham` idam` kRutsnam` EkaaMSEna sthita@h jagat`.'//
-----
Posted by: SATYA RAMA PRASAD KALLURI At: 18, Nov 2006 0:46:40 AM IST Sreemadbhagavadgeetaa
--------------------
9va adhyaayaM - raajavidyaaraajaguhyayOgaM
------------------------------------------
Sree bhagavaan` uvaacha -
-----------------------
9.1 ' idaM tu tE guhyatamam` pravakshyaami anasooyavE/
jNjaanam` vijNjaanasahitam` yat` jNjaatwaa mOkshyasE aSubhaat`.'//
9.2 'raajavidyaa raajaguhyam` pavitram` idam` uttamam`/
pratyaksha-avagamam` dharmyam` susukham` kartum` avyayam`.'//
9.3 'aSraddhadhaanaa@h purushaa@h dharmasya asya paran~tapa!/
apraapya maam` nivartan~tE mRutyusaMsaara vartmani.'//
9.4 'mayaa tatam` idam` sarwam` jagat` avyaktamoortinaa/
mat` sthaani sarwabhootaani na cha aham` tEshu avasthita@h.'//
9.5 'na cha mat` sthaani bhootaani paSya mE yOgam` eiSwaram`/
bhootabhRut` na cha bhootastha@h mama aatmaa bhootabhaavana@h.'//
9.6 'yathaa aakaaSasthita@h nityam` vaayu@h sarwatraga@h mahaan`/
tathaa sarwaaNi bhootaani mat` sthaani - iti upadhaaraya.'//
9.7 'sarwabhootaani koun~tEya! prakRutim` yaan~ti maamikaam`/
kalpakshayE puna@h taani kalpaadou visRujaami aham`.'//
9.8 'prakRutim` swaam` avashTabhya visRujaami puna@h puna@h/
bhootagraamam` imam` kRutsnam` avaSam` prakRutE@h vaSaat`.'//
9.9 na cha maam` taani karmaaNi nibadhnan~ti dhanaMjaya!
udaaseenavat` aaseenam` asaktam` tEshu karmasu.'//
9.10 mayaa adhyakshENa koun~tEya! prakRuti@h sooyatE sacharaacharam`/
hEtunaa anEna koun~tEya! jagat` viparivartatE.'//
9.11 'avajaanan~ti maam` mooDhaa@h maanusheem` tanum` aaSritam`/
param` bhaavam` ajaanan~ta@h mama bhootamahESwaram`.'//
9.12 'mOghaaSaa@h, mOghakarmaaNa@h, mOghajNjaanaa@h vichEtasa@h/
raakshaseem` aasureem` cha Eva prakRutim` mOhineem` Sritaa@h.'//
9.13 'mahaatmaana@h tu maam` paartha!deiveem` prakRutim` aaSritaa@h/
bhajan~ti ananyamanasa@h jNjaatwaa bhootaadim` avyayam`.'//
9.14 'satatam` keertayan~ta@h maam` yatan~ta@h cha dRuDhavrataa@h/
namasyan~ta@h cha maam` bhaktyaa nityayuktaa@h upaasatE.'//
9.15 'jNjaanayajNjEna cha api anyE yajan~ta@h maam` upaasatE/
EkatwEna, pRuthaktEna bahudhaa viSwatOmukham`.'//
9.16 'aham` kratu@h, aham` yajNja@h, swadhaa2ham`, aham` oushadham`/
man~tra@h aham`, aham` Eva aajyam` agni@h, aham` hutam`.'//
9.17 'pitaa aham` asya jagata@, maataa, dhaataa, pitaamaha@h,/
vEdyam`, pavitram`, OMkaara@h, Ruk`, saama, yaju@h Eva cha.'//
9.18 'gati@h, bhartaa, prabhu@h saakshee, nivaasa@h SaraNam`, suhRut`/
prabhava@h pralaya@h sthaanam`, nidhaanam`, beejam` avyayam`.'//
9.19 'tapaami aham`, aham` varsham` nigRuhNaami utsRujaami cha /
amRutam` cha Eva, mRutyu@h cha sat` asat` cha aham` arjuna!
9.20 'treividyaa@h maam` sOmapaa@h pootapaapaa@h - yajNjei@h ishTwaa swargatim` praarthayan~tE
tE puNyam` aasaadya surEn~dralOkam` - aSnan~ti divyaan` divi dEvabhOgaan`.'//
9.21 tE tam` bhuktwaa swargalOkam` viSaalam` - ksheeNE puNyE martyalOkam` viSan~ti/
Evam` trayeedharmam` anuprapannaa@h gataagatam` kaamakaamaa@h labhan~tE.'//
9.22 'ananyaa@h chin~tayan~ta@h maam` yE janaa@h paryupaasatE/
tEshaam` nityaabhiyuktaanaam` yOgakshEmam` vahaami aham`.'//
9.23 ' yE api anyadEvataabhaktaa yajan~tE Sraddhayaan~vitaa@h/
tE api maam` Eva koun~tEya! yajan~ti avidhipoorvakam`.'//
9.24 'aham` hi sarwayajNjaanaam` bhOktaa cha, prabhu@h Eva cha/
na tu maam` abhijaanan~ti tattwEna ata@h chyavan~ti tE.'//
9.25 'yaan~ti dEvavrataa@h dEvaan` pitRUn` yaan~ti pitRuvrataa@h/
bhootaani yaan~ti bhootEjyaa yaan~ti mad`yaajina@h api maam`.'//
9.26 'patram` pushpam` phalam` tOyam` ya@h mE bhaktyaa prayachChati/
tat` aham` bhakti-upahRutam` aSnaami prayataatmana@h.'//
9.27 'yat` karOshi, yat` aSnaasi, yat` juhOshi, dadaasi yat`,/
yat` tapasyasi - koun~tEya! tat` kurushwa mat` arpaNam`.'//
9.28 'Subha-aSubhaphalei@h Evam` mOkshyasE karmaban~dhanei@h/
sannyaasayOgayuktaatmaa vimukta@h maam` upeishyasi.'//
9.29 'sama@h aham` sarwabhootEshu na mE dwEshya@h asti na priya@h/
yE bhajan~ti tu maam` bhaktyaa mayi tE tEshu cha api aham`.'//
9.30 'api chEt` suduraachaara@h bhajatE maam` ananyabhaak`/
saadhu@h Eva sa@h man~tavya@h samyak` vyavasita@h hi sa@h.'//
9.31 'kshipram` bhavati dharmaatmaa, SaSwat` Saan~tim` nigachChati/
koun~tEya! pratijaaneehi na mE bhakta@h praNaSyati.'//
9.32 'maam` hi paartha! vyapaaSritya yE api syu@h paapayOnaya@h/
striya@h, veiSyaa@h tathaa Soodraa@h tE api yaan~ti paraam` gatim`.'//
9.33 'kim` puna@h braahmaNaa@h puNyaa@h bhaktaa@h raajarshaya@h tathaa/
anityam`-asukham` lOkam` imam` praapya bhajaswa maam`.'//
9.34 'manmanaa@h bhava, madbhakta@h, madyaajee, maam` namaskuru/
maam` Eva Eshyasi yuktwaa Evam` aatmaanam` mat`paraayaNa@h.'//
-----
Posted by: SATYA RAMA PRASAD KALLURI At: 18, Nov 2006 0:20:54 AM IST Sreemadbhagavadgeetaa
--------------------
8va adhyaayaM - aksharaparabrahmayOgaM
--------------------------------------
arjuna uvaacha -
--------------
8.1 kim` tat` brahma? kim` adhyaatmam`? kim` karma? purushOttama!
adhibhootam` cha kim`? prOktam` adhideivam` kim` uchyatE?
8.2 'adhiyajNja katham` ka@h atra dEhE asmin`? madhusoodana!/
prayaaNakaalE cha katham` jNjEya@h asi niyataatmabhi@h?'//
Sree bhagavaan` uvaacha -
-----------------------
8.3 'aksharam` brahma paramam` swabhaava@h adhyaatmam` uchyatE/
bhootabhaava-udbhavakara@h visarga@h karmasaMjNjita@h.'//
8.4 'adhibhootam` kshara@h bhaava@h, purusha@h cha adhideivatam`/
adhiyajNja@h ahaM Eva, atra dEhE dEhabhRutaam`vara!'//
8.5 'an~takaalE cha maam` Eva smaran` muktwaa kalEbaram`/
ya@h prayaati sa@h mat` bhaavam` yaati naasti atra saMSaya@h.'//
8.6 yam` yam` vaapi smaran` bhaavam` tyajati an~tE kalEbaram`/
tam` tam` Eva Eti koun~tEya! sadaa tat` bhaavabhaavita@h.'//
8.7 'tasmaat` sarwEshu kaalEshu maam` anusmara, yudhya cha/
mayi arpita manObuddhi@h maam` Eva Eshyasi asaMSaya@h.'//
8.8 'abhyaasayOgayuktEna,chEtasaa na
anyagaaminaa/
paramam` purusham` divyam` yaati paartha! anuchin~tayan`'//
8.9 'kavim`, puraaNam`, anuSaasitaaram` aNO@h aNeeyaaMsam` anusmarEt` ya@h
sarwasya dhaataaram` achin~tyaroopam` aadityavarNam` tamasa@h parastaat`.'//
8.10 'prayaaNakaalE manasaa achalEna bhaktyaa yukta@h yOgabalEna cha Eva/
bhruvO@hmadhyE praaNam` aavESya samyak` sa@h tam` param` purusham` upeiti divyam`.'//
8.11 'yat` aksharam` vEdavida@h vadan~ti, viSan~ti yat` yataya@h veetaraagaa@h,/
yat` ichChan~ta@h brahmacharyam` charan~ti, tat` tE padam` saMgrahENa pravakshyE.'
8.12 'sarwadwaaraaNi saMyamya mana@h hRudi nirudhya cha/
moordhni aadhaaya aatmana@h praaNam` aasthita@h yOgadhaaraNaam`.'//
8.13 'Om` iti - Ekaaksharam` brahma vyaaharan` maam` anusmaran`/
ya@h prayaati tyajan` dEham` sa@h yaati paramaam` gatim`.'//
8.14 'ananyachEtaa@h satatam` ya@h maam` smarati nityaSa@h
tasya aham` sulabha@h paartha! nityayuktasya yOgina@h//
8.15 'maam` upEtya punarjanma du@hkhaalayam` aSaaSwatam`
na aapnuvan~ti mahaatmaana@h saMsiddhim` paramaam` gataa@h.'//
8.16 'aabrahmabhuvanaallOkaa@h punaraavartina@h arjuna!/
maam` upEtya tu kountEya! punarjanma na vidyatE.'//
8.17 'sahasrayuga paryan~tam` aha@h yat` brahmaNa@h vidu@h/
raatrim` yugasahasraan~taam` tE ahOraatravida@h janaa@h.'//
8.18 'avyaktaat` vyaktaya@h sarwaa@h prabhavan~ti aharaagamE/
raatryaagamE praleeyan~tE tatra Eva avyaktasaMjNjakE.'//
8.19 'bhootagraama@h sa Eva ayam` bhootwaa bhootwaa praleeyatE/
raatryaagamE avaSa@h paartha! prabhavati aharaagamE.'//
8.20 'para@h tasmaat` tu bhaava@h anya@h avyakta@h avyaktaat` sanaatana@h/
ya@h sa@h sarwEshu bhootEshu naSyatsu na vinaSyati.'//
8.21 'avyakta@h akshara iti ukta@h tam` aahu@h paramaam` gatim`/
yam` praapya na nivartan~tE tat` dhaama paramam` mama.'//
8.22 'purusha@h sa@h para@h paartha! bhaktyaa labhya@h tu ananyayaa/
yasya an~ta@hsthaani bhootaani yEna sarwam` idam` tatam`.'//
8.23 'yatra kaalE tu anaavRuttim` aavRuttim` cha Eva yOgina@h/
prayaataa yaan~ti tam` kaalam` vakshyaami bharatarshabha!.'//
8.24 'agni@h jyOti@h aha@h Sukla@h shaT` maasaa uttaraayaNam`/
tatra prayaataa gachChan~ti brahma brahmavida@h janaa@h.'//
8.25 'dhooma@h raatri@h tathaa kRushNa shaT`maasaa dakshiNaayanam`/
tatra chaan~dramasam` jyOti@h yOgee praapya nivartatE.'//
8.26 'Sukla, kRushNE gatee hi EtE jagata@h SaaSwatE matE/
Ekayaa yaati anaavRuttim` anyayaa aavartatE puna@h.'//
8.27 'na EtE sRutee paartha! jaanan` yOgee muhyati kaSchana/
tasmaat` sarwEshu kaalEshu yOgayukta@h bhava arjuna!.'//
8.28 'vEdEshu yajNjEshu tapa@hsu cha Eva -
daanEshu yat` puNyaphalam` pradishTam`/
aatyEti tat`sarwam` idaM viditwaa - yOgee paraM sthaanam` upeiti cha aadyam`.'//
------
Posted by: SATYA RAMA PRASAD KALLURI At: 18, Nov 2006 0:06:20 AM IST Sreemadbhagavadgeetaa
--------------------
7va adhyaayaM - vijNjaanayOgaM
------------------------------
Sree bhagavaan` uvaacha -
-----------------------
7.1 'mayi aasakta manaa@h paartha! yOgam` yuNjjan` mat` aaSraya@h/
asaMSayam` samagram` maam` yathaa jNjaasyasi tat` SruNu.//
7.2 'jNjaanam` tE ahaM savijNjaanam` idam` vakshyaami aSEshata@h/
yat` jNjaatwaa na iha bhooya@h anyat` jNjaatavyam` avaSishyatE.'//
7.3 'manushyaaNaam` sahasrEshu kaSchit` yatati siddhayE/
yatataam` api siddhaanaam` kaSchit` maam` vEtti tattwata@h.'//
7.4 'bhoomi@h aapa@h anala@h vaayu@h kham` mana@h buddhi@h Eva cha/
ahaMkaaram iti iyam` mE bhinnaa prakRuti@h ashTadhaa.'//
7.5 'aparaa iyam` ita@h tu anyaam` prakRutim` viddhi mE paraam`/
jeevabhootaam` mahaabaahO! yayaa idaM dhaaryatE jagat`.'//
7.6 'Etat` yOneeni bhootaani sarwaaNi iti upadhaaraya/
aham` kRutsnasya jagata@h prabhava@h pralaya@h tathaa.'//
7.7 'matta@h parataram` na anyat` kiMchit` asti dhanaMjaya!/
mayi sarwam` idaM prOtam` sootrE maNigaNaa iva.'//
7.8 'rasa@h aham` apsu koun~tEya! prabhaa asmi SaSisooryayO@h/
praNava@h sarwavEdEshu Sabda@h khE pourusham` nRushu@h.'//
7.9 'puNya@h gandha@h pRuthivyaam` cha, tEja@h cha asmi vibhaavasou,/
jeevanam` sarwabhootEshu, tapa@h cha asmi tapaswishu.'//
7.10 'beejam` maam` sarwabhootaanaam` viddhi paartha! sanaatanam`/
buddhi@h buddhimataam` asmi tEja@h tEjaswinaam` aham`.'
7.11 'balam` balavataam` cha aham` kaamaraagavivarjitam`/
dharma-aviruddha bhootEshu kaama@h asmi bharatarshabha@!.'
7.12 'yE cha Eva saattwikaa bhaavaa@h raajasaa@h taamasaa@h cha yE
matta@h Eva iti taan` viddhi na tu aham` tEshu tE mayi.'//
7.13 'tribhi@h guNamayei@h bhaavei@h Ebhi@h sarwaM idaM jagat`/
mOhitam` na abhijaanaati maam` Ebhya@h param` avyayam`.'//
7.14 'deivee hi Eshaa guNamayee mama maayaa duratyayaa/
maam` Eva yE prapadyan~tE maayaam` EtaaM taran~ti tE.'//
7.15 'na maam` dushkRutina@h mooDhaa@h prapadyan~tE naraadhamaa@h/
maayayaa apahRutajNjaanaa@h aasuram` bhaavam` aaSritaa@h.'//
7.16 chaturvidhaa@h bhajan~tE maam` janaa@h sukRutina@h arjuna!/
aarta@h, jijNjaasu@h arthaarthee, jNjaanee cha bharatarshabha!.'//
7.17 'tEshaam` jNjaanee nityayukta@h Ekabhakti@h viSishyatE/
priya@h hi jNjaanina@h atyartham` aham` sa@h cha mama priya@h.'//
7.18 'udaaraa@h sarwa Eva EtE jNjaanee tu aatma Eva mE matam`/
aasthita@h sa@h hi yuktaatmaa maaM Eva anuttamaam` gatim`.'//
7.19 'bahoonaam` janmanaam` an~tE jNjaanavaan` maam` prapadyatE/
'vaasudEva@h sarwam`' - iti sa@h mahaatmaa sudurlabha@h.'//
7.20 'kaamei@h tei@htei@h hRutajNjaanaa@h prapadyan~tE anyadEvataa@h/
tam` tam` niyamam` aasthaaya prakRutyaa niyataa@h swayaa.'//
7.21 'ya@h ya@h yaam` yaam` tanum` bhakta@h Sraddhayaa architum` ichChati/
tasya tasya achalaam` Sraddhaam` taam` Eva vidadhaami aham`.'//
7.22 'sa@h tayaa Sraddhayaa yukta@h tasya aaraadhanam` eehatE/
labhatE cha tata@h kaamaan` mayaa Eva vihitaan` hi taan`.'//
7.23 'an~tavat tu phalam` tEshaam` tat` bhavati alpamEdhasaam`/
dEvaan` dEvayaja@h yaan~ti mat` bhaktaa@h yaan~ti maam` api.'//
7.24 'avyaktam` vyaktim` aapannam` manyan~tE maam` abuddhaya@h/
param` bhaavam` ajaanan~ta@h mama avyayam` anuttamam`.'//
7.25 'na aham` prakaaSa@h sarwasya yOgamaayaasamaavRuta@h/
mooDha@h ayaM na abhijaanaati lOka@h maam` ajam` avyayam`.'//
7.26 'vEda aham` samateetaani, vartamaanaani cha arjuna!/
bhavishyaaNi cha bhootaani maam` tu vEda na kaSchana.'//
7.27 'ichChaadwEsha samutthEna dwan~dwamOhEna bhaarata!/
sarwabhootaani sammOham` sargE yaan~ti paran~tapa!'
7.28 'yEshaam` tu an~tagatam` paapam` janaanaam` puNyakarmaNaam`/
tE dwan~dwamOhanirmuktaa bhajan~tE maam` dRuDhavrataa@h.'//
7.29 'jaraamaraNa mOkshaaya maam` aaSritya yatan~ti yE/
tE brahma tat` vidu@h kRutsnam` adhyaatmam` karma cha akhilam`.'//
7.30 'saadhibhootaadhideivam` maam` saadhiyajNjam` cha yE vidu@h/
prayaaNakaalE api cha maam` tE vidu@h yuktachEtasa@h.'//
-----
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 11:06:41 PM IST Sreemadbhagavadgeetaa
--------------------
6va adhyaayaM - aatmasaMyama(dhyaana)yOgaM
------------------------------------------
Sree bhagavaan` uvaacha -
-----------------------
6.1 'anaaSrita@h karmaphalam` kaaryam` karma karOti ya@h/
sa sannyaasee cha yOgee cha na niragni@h na cha akriya@h.'//
6.2 'yam` sannyaasam` iti praahu@h yOgam` tam` viddhi paaMDava!/
na hi asannyastasaMkalpa@h yOgee bhavati kaSchana.'//
6.3 'aarurukshO@h munE@h yOgam` karma kaaraNam` uchyatE/
yOgaarooDhasya tasya Eva Sama@h kaaraNam` uchyatE.'//
6.4 'yadaa hi in~driyaarthEshu na karmasu anushajjatE/
sarwasaMkalpasannyaasee yOgaarooDha@h tadaa uchyatE.'//
6.5 'uddharEt` aatmanaa aatmaanam` - na aatmaanam` avasaadayEt`/
aatmeiva hi aatmana@h ban~dhu@h aatmeiva ripu@h aatmana@h.'//
6.6 'ban~dhu@h aatmaa aatmana@h tasya yEna aatmeiva aatmanaa jita@h/
anaatmana@h tu SatrutwE vartEta aatmeiva Satruvat`.'//
6.7 'jitaatmana@h, praSaan~tasya paramaatmaa samaahita@h/
SeetOshNa sukhadu@hkhEshu tathaa - maana,avamaanayO@h.'//
6.8 ' jNjaanavijNjaana tRuptaatmaa, kooTastha@h, vijitEn~driya@h/
yukta@h - iti uchyatE yOgee sama - lOshTaaSmakaamchana@h.'//
6.9 'suhRut`, mitra, ari, udaaseena, madhyastha, dwEshya, ban~dhushu/
saadhushu api, cha paapEshu, samabuddhi@h viSishyatE.'//
6.10 'yOgee yuNjjeeta satatam`, aatmaanam` rahasi sthita@h/
Ekaakee yatachittaatmaa, niraaSee@h aparigraha@h.'//
6.11 'Suchou dESE pratishThaapya, sthiram` aasanam` aatmana@h/
na ati uchChritam` na ati neecham`, chElaajina kuSOttaram`.'//
6.12 'tatra Ekaagram` mana@h kRutwaa, yata chitta, in~driyakriya@h/
upaviSya aasanE yuNjjyaat` yOgam` aatmaviSuddhayE.'//
6.13 'samam` kaayaSirOgreevam`, dhaarayan` achalam` sthira@h/
saMprEkshya naasikaagram` swam` diSa@h cha anavalOkayan`.//'
6.14 'praSaan~taatmaa vigatabhee@h brahmachaarivratE sthita@h/
mana@h saMyamya mat` chitta@h yukta aaseeta matpara@h.'//
6.15 'yuNjjan` Evam` sadaa aatmaanam`, yOgee niyatamaanasa@h/
Saan~tim` nirwaaNaparamaam`, mat` saMsthaam` adhigachChati.'//
6.16 ' na ati aSnata@h tu yOga@h asti, na cha Ekaan~tam` anaSnata@h,/
na cha atiswapnaSeelasya, jaagrata@h na Eva cha arjuna!.'//
6.17 'yuktaahaara vihaarasya, yuktachEshTasya karmasu,/
yuktaswapnaavabOdhasya yOga@h bhavati du@hkhahaa.'//
6.18 'yadaa viniyatam` chittam`, aatmani Eva avatishThatE/
nispRuha@h sarwakaamEbhya@h yukta iti uchyatE tadaa.'//
6.19 'yathaa deepa@h nivaatastha@h na iNggatE saa upamaa smRutaa/
yOgina@h yatachittasya yuNjjata@h yOgam` aatmana@h.'//
6.20 'yatra uparamatE chittam` niruddham` yOgasEvayaa/
yatra cha Eva aatmana aatmaanam` - paSyan` aatmani tushyati.'//
6.21 'sukham` aatyan~tikam` yat` tat` buddhigraahyam` ateen~driyam`/
vEtti yatra na cha Eva ayam` sthita@h chalati tattwata@h.'//
6.22 'yam` labdhwaa cha aparam` laabham` manyatE na adhikam` tata@h/
yasmin` sthita@h na du@hkhEna guruNaa api vichaalyatE.'//
6.23 tam` vidyaat` du@hkhasaMyOgaviyOgam` yOga saMjNjitam`/
sa niSchayEna yOktavya@h yOga@h anirwiNNachEtasaa.'//
6.24 'saMkalpa prabhavaan` kaamaan` tyaktwaa sarwaan` aSEshata@h/
manasaa Eva in~driyagraamam` viniyamya saman~tata@h.'//
6.25 ' Sanei@h Sanei@h uparamEt` buddhyaa dhRutigRuheetayaa/
aatmasaMstham` mana@h kRutwaa na kiMchit` api chin~tayEt`.'//
6.26 'yata@h yata@h niScharati mana@h chaMchalam` asthiram`/
tata@h tata@h niyamya Etat` aatmani Eva vaSam` nayEt`.'//
6.27 praSaan~ta manasam` hi Enam` yOginam` sukham` uttamam`/
upa Eti Saan~tarajasam` brahmabhootam` akalmasham`.'//
6.28 'yuNjjan` Evam` sadaa aatmaanam` yOgee vigatakalmasha@h/
sukhEna brahmasaMsparSam`, atyan~tam` sukham` aSnutE.'//
6.29 'sarwabhootastham` aatmaanam` sarwabhootaani cha aatmani/
eekshatE yOgayuktaatmaa, sarwatra samadarSana@h.'//
6.30 'ya@h maam` paSyati sarwatra, sarwam` cha mayi paSyati/
tasya aham` na praNaSyaami, sa@h cha mE na praNaSyati.'//
6.31 'sarwabhootasthitam` ya@h maam` bhajati Ekatwam` aasthita@h/
sarwathaa vartamaana@h api sa@h yOgee mayi vartatE.'//
6.32 'aatma upamyEna sarwatra samam` paSyati ya@h arjuna!/
sukham` vaa yadi du@hkham` - sa@h yOgee parama@h mata@h.'//
arjuna uvaacha -
--------------
6.33 ' ya@h ayam` yOga@h twayaa prOkta@h - saamyEna madhusoodana!/
Etasya aham` na paSyaami - chamchalatwaat` sthitim` sthiraam`.'//
6.34 ' chaMchalam` hi mana@h kRushNa! pramaathi balavat` dRuDham`/
tasya aham` nigraham` manyE - vaayO@h iva sudushkaram`.'//
Sree bhagavaan` uvaacha -
-----------------------
6.35 asaMSayam` mahaabaahO! mana@h durnigraham` chalam`/
abhyaasEna tu koun~tEya! veiraagyENa cha gRuhyatE.'//
6.36 'asaMSayaatmanaa yOga@h dushpraapa iti mE mati@h/
vaSyaatmanaa tu yatataa Sakya@h avaaptum` upaayata@h.'//
arjuna uvaacha -
--------------
6.37 'ayati@h SraddhayOpEta@h yOgaat` chalitamaanasa@h/
apraapya yOgasaMsiddhim` kaam` gatim` kRushNa! gachChati?.'//
6.38 'kachchit` ubhayavibhrashTa@h Chinnaabhram` iva naSyati/
apratishTha@h mahaabaahO! vimooDha@h brahmaNa@h pathi?'//
6.39 'Etam` mE saMSayam` kRushNa! ChEttum` arhasi aSEshata@h/
twat` anya@h saMSayasya asya ChEttaa na hi upapadyatE.'//
Sree bhagavaan` uvaacha -
-----------------------
6.40 'paartha! na Eva iha, na amutra vinaaSa@h tasya vidyatE/
na hi kalyaaNakRut` kaSchit` durgatim` taata! gachChati.'//
6.41 'praapya puNyakRutaam` lOkaan` ushitwaa SaaSwatee@h samaa@h/
Sucheenaam` Sreemataam` gEhE yOgabhrashTa@h abhijaayatE.'//
6.42 'athavaa yOginaam` Eva kulE bhavati dheemataam`/
Etat` hi durlabhataram` lOkE janma yat` eedRuSam`.'//
6.43 'tatra tam` buddhisaMyOgam` labhatE pourvadeihikam`/
yatatE cha tata@h bhooya@h saMsiddhou kurunan~dana!.'//
6.44 poorvaabhyaasEna tEna Eva hriyatE hi avaSa@h api sa@h/
jijNjaasu@h api yOgasya Sabdabrahma ativartatE.'//
6.45 'prayatnaat` yatamaana@h tu yOgee saMSuddhakilbisha@h/
anEkajanma saMsiddha@h tata@h yaati paraaM gatim`.'//
6.46 'tapaswibhya@h adhika@h yOgee jNjaanibhya@h api mata@h adhika@h/
karmibhya@h cha adhika@h yOgee tasmaat` yOgee bhava arjuna!'//
6.47 'yOginaam` api sarwEshaam` mat` gatEna an~taraatmanaa/
Sraddhaavaan` bhajatE ya@h maam` sa@h mE yuktatama@h mata@h.'//
------
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 10:51:34 PM IST Sreemadbhagavadgeetaa
--------------------
5va adhyaayaM - karmasannyaasayOgaM
-----------------------------------
arjuna uvaacha -
--------------
5.1 'sannyaasam` karmaNaam` kRushNa! puna@h yOgam` cha SaMsasi/
yat` SrEya@h E tayO@h Ekam` tat` mE broohi suniSchitam`.'//
Sree bhagavaan` uvaacha -
-----------------------
5.2 'sannyaasa@h, karmayOga@h cha niSSrEyasakarou ubhou/
tayO@h tu karmasannyaasaat` karmayOga@h viSishyatE.'//
5.3 'jNjEya@h sa@h nityasannyaasee ya@h na dwEshTi na kaaMkshati/
nirdwan~dwa@h hi mahaabaahO! sukhaM ban~dhaat` pramuchyatE.'//
5.4 'saaMkhya,yOgou pRuthak` baalaa@h pravadan~ti - na paMDitaa@h/
Ekam` api aasthita@h samyak` ubhayO@h vin~datE phalam`.'//
5.5 'yat` saaMkhyei@h praapyatE sthaanam` tat` yOgei@h api gamyatE/
Ekam` saaMkhyam` cha yOgam` cha ya@h paSyati - sa@h paSyati.'//
5.6 'sannyaasa@h tu mahaabaahO! du@hkham` aptum` ayOgata@h/
yOgayukta@h muni@h brahma na chirENa adhigachChati.'//
5.7 'yOgayukta@h, viSuddhaatmaa, vijitaatmaa, jitEn~driya@h,/
sarwabhootaatmabhootaatmaa kurwan` api na lipyatE.'//
5.8 'na Evam` kiMchit` karOmi' - iti yukta@h manyEta tattwavit`/
paSyan`, SruNwan`, spRuSan`, jighran`, aSnan`, gachChan`, swapan`, Swasan`.'//
5.9 'pralapan`, visRujan`, gRuhNan`, unmishan` nimishan` api/
'in~driyaaNi in~driyaarthEshu vartan~ta' - iti dhaarayan`.'//
5.10 'brahmaNi aadhaaya karmaaNi saMgam` tyaktwaa karOti ya@h/
lipyatE na sa@h paapEna padmapatraM iva aMbhasaa.'//
5.11 'kaayEna, manasaa, buddhyaa kEvalei@h in~driyei@h api
yOgina@h karma kurwan~ti saMgam` tyaktwaa - aatmaSuddhayE'.//
5.12 'yukta@h karmaphalam` tyaktwaa Saan~tim` aapnOti neishThikeem`/
ayukta@h kaamakaarENa phalE sakta@h nibadhyatE.'//
5.13 'sarwa karmaaNi manasaa sannyasya astE sukham` vaSee
navadwaarE purE dEhee na Eva kurwan` na kaarayan`.'//
5.14 'na kartRutwam` na karmaaNi lOkasya sRujati prabhu@h/
na karmaphalasaMyOgam` swabhaava@htu pravartatE.'//
5.15 'na aadattE kasyachit` paapam` na cha Eva sukRutam` vibhu@h/
ajNjaanEna aavRutam` jNjaanam` tEna muhyan~ti jan~tava@h.'//
5.16 'jNjaanEna tu tat` ajNjaanam` yEshaam` naaSitam` aatmana@h/
tEshaam` aadityavat` jNjaanam` prakaaSayati tat` param`.'//
5.17 'tat` buddhaya@h, tat` aatmaana@h, tat` nishThaa@h tat`paraayaNaa@h/
gachChan~ti apunaraavRuttim` jNjaananirdhoota kalmashaa@h.'//
5.18 'vidyaavinayasaMpannE braahmaNE, gavi, hastini/
Suni cha Eva, SwapaakE cha - paMDitaa@h samadarSina@h.'//
5.19 'iha Eva tei@h jita@h sarga@h Eshaam` saamyE sthitam` mana@h/
nirdOsham` hi samam` brahma tasmaat` brahmaNi tE sthitaa@h.'//
5.20 'na prahRushyEt` priyam` praapya, na udwijEt` praapya cha apriyam`/
sthirabuddhi@h asammooDha@h brahmavit` brahmaNi sthita@h.'//
5.21 ' baahyasparSEshu asaktaatmaa vin~dati aatmani yat` sukham`/
sa@h brahmayOgayuktaatmaa sukham` akshayam` aSnutE.'//
5.22 'yE hi samsparSajaa@h bhOgaa@h du@hkhayOnaya@h Eva tE/
aadi-an~tavan~ta@h koun~tEya! na tEshu ramatE budha@h.'//
5.23 'SaknOti iha Eva ya@h sODhum` praak SareeravimOkshaNaat`/
kaamakrOdhOdbhavam` vEgam` sa@h yukta@h sa@h sukhee nara@h.'//
5.24 'ya@h an~tassukha@h, an~taraaraama@h, tathaa ya@h an~tarjyOti@h Eva ya@h/
sa@h yOgee brahmanirwaaNam` brahmabhoota@h adhigachChati.'//
5.25 'labhan~tE brahmanirwaaNam` Rushaya@h ksheeNakalmashaa@h/
Chinnadweidhaa@h yataatmaana@h sarwabhootahitE rataa@h.'//
5.26 'kaamakrOdhaviyuktaanaam` yateenaam` yatachEtasaam`/
abhita@h brahmanirwaaNam` vartatE viditaatmanaam`.'//
5.27 'sparSaan` kRutwaa bahi@h baahyaan`, chakshu@h cha Eva an~tarE bhruvO@h/
praaNa-apaanou samou kRutwaa, naasaa abhyantarachaariNou.'//
5.28 'yata in~driya manObuddhi@h muni@h mOkshaparaayaNa@h/
vigata ichChaa, bhaya, krOdha@h ya@h sadaa mukta Eva sa@h.'//
5.29 'bhOktaaram` yajNjatapasaam` sarwalOkamahESwaram`/
suhRudam` sarwabhootaanaam` jNjaatwaa maam` Saan~tim` RuchChati.'//
-----
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 10:02:55 PM IST
savaraNa
--------
4.1 'imam` vivaswatE yOgam` prOktavaan` aham` avyayam`/
vivaswaan` manavE praaha, manu@h ikshwaakavE abraveet`.'//
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 9:57:27 PM IST Sreemadbhagavadgeetaa
--------------------
4va adhyaayaM - jNjaanayOgaM
----------------------------
Sree bhagavaan` uvaacha -
-----------------------
4.1 'imam` vivaswatE yOgam` prOktavaan` aham` avyayam`/
vivaswaan` manavE praaha, mnu@h ikshwaakavE abraveet`.'//
4.2 'Evam` paraMparaapraaptam` imam` raajarshaya@h vidu@h/
sa kaalEna iha mahataa yOga@h nashTa@h paran~tapa@h.'//
4.3 'sa@h Eva ayam` mayaa tE adya yOga@h prOkta@h puraatana@h/
bhakta@h asi, mE sakhaa cha - iti rahasyam` hi Etat` uttamam`.'//
arjuna uvaacha -
--------------
4.4 'aparam` bhavata@h janma, param` janma vivaswata@h/
katham` Etat` vijaaneeyaam` twam` adou prOktavaan` - iti?'//
Sree bhagavaan` uvaacha -
-----------------------
4.5 'bahooni mE vyateetaani janmaani tava cha arjuna!/
taani aham` vEda sarwaaNi, na twam` vEttha paran~tapa!'//
4.6 'aja@h apisan` , avyayaatmaa, bhootaanaam` eeswara@h api san`/
prakRutim` swaam` adhishThaaya saMbhavaami aatmamaayayaa.'//
4.7 'yadaa yadaa hi dharmasya glaani@h bhavati bhaarata!/
abhyutthaanam` adharmasya - tadaa aatmaanam` sRujaami aham`.'//
4.8 'paritraaNaaya saadhoonaam` vinaaSaaya cha dushkRutaam`/
dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE.'//
4.9 'janma karma cha mE divyam` Evam` ya@h vEtti tattwata@h/
tyaktwaa dEham` punarjanma na Eti maam` Eti sa@h arjuna!'//
4.10 'veeta-raaga,bhaya,krOdhaa@h manmayaa maam` upaaSritaa@h/
bahava@h jNjaanatapasaa pootaa madbhaavam` aagataa@h.'//
4.11 yE yathaa maam` prapadyan~tE taan` tathaa Eva bhajaami aham`/
mama vartma anuvartan~tE manushyaa@h paartha! sarwaSa@h.'//
4.12 'kaaMkshan~ta karmaNaam` siddhim` yajan~ta iha dEvataa@h/
kshipram` hi maanushElOkE siddhi@h bhavati karmajaa.'//
4.13 'chaaturwarNyam` mayaa sRushTam` guNakarma vibhaagaSa@h
tasya kartaaram` api maam` viddhi - akartaaram` avyayam`.'//
4.14 'na maam` karmaaNi liMpan~ti na mE karmaphalE spRuhaa/
iti maam` ya@h abhijaanaati karmabhi@h na sa@h badhyatE.'//
4.15 'Evam` jNjaatwaa kRutam` karma poorwei@h api mumukshubhi@h/
kuru karma Eva tasmaat` twam` poorvei@h poorwataram` kRutam`.'//
4.16 'kim` karma? kim` akarma?' - iti kavaya@h api atra mOhitaa@h/
tat` tE karma pravakshyaami - yat` jNjaatwaa mOkshyasE aSubhaat.'//
4.17 'karmaNa@h api bOddhavyam`, bOddhavyam` cha vikarmaNa@h,/
akarmaNa@h cha bOddhavyam` gahanaa karmaNa@h gati@h.'//
4.18 'karmaNi akarma ya@h paSyEt` akarmaNi cha karma ya@h/
sa buddhimaan` manushyEshu, sa yukta@h kRutsnakarmakRut`.'//
4.19 'yasya sarwE samaaraMbhaa@h kaamasaMkalpavarjitaa@h/
jNjaanaagnidagdhakarmaaNam` tam` aahu@h paMDitam` budhaa@h.'//
4.20 'tyaktwaa karmaphalaasamgam` nityatRupta@h niraaSraya@h/
karmaNi abhipravRutta@h api - na Eva kiMchit` karOti sa@h.'//
4.21 'niraaSee@h, yatachittaatmaa tyaktasarwaparigraha@h/
Saareeram` kEvalam` karma kurwan` na aapnOti kilbisham`.'//
4.22 'yadRuchChaa laabha san~tushTa@h, dwaMdwaateeta@h, vimatsara@h,/ ..
sama@h siddhou-asiddhou cha kRutwaa api na nibadhyatE.'//
4.23 'gatasaMgasya, muktasya, jNjaanaavasthitachEtasa@h/
yajNjaaya aacharata@h karma samagram` pravileeyatE.'//
4.24 'brahma-arpaNam`, brahma-havi@h, brahmaagnou brahmaNaa hutam`/
brahma Eva tEna gan~tavyam` brahmakarma samaadhinaa.'//
4.25 'deivam` Eva aparE yajNjam` yOgina@h paryupaasatE/
brahmaagnou aparE yajNjam` yajNjEna Eva upajuhwati.'//
4.26 ' SrOtraadeeni in~driyaaNi anyE saMyamaagnishu juhwati,/
Sabdaadeen` vishayaan` anya in~driyaagnishu juhwati.'//
4.27 'sarwaaNi in~driyakarmaaNi praaNakarmaaNi cha aparE/
aatmasaMyamayOgaagnou juhwati jNjaanadeepitE.'//
4.28 'dravyayajNjaa@h, tapOyajNjaa@h, yOgayajNjaa@h tathaa aparE/
swaadhyaaya jNjaanayajNjaaScha yataya@h saMSitavrataa@h.'//
4.29 'apaanE juhwati praaNam` praaNE apaanam` tathaa aparE/
praaNaapaanagatee ruddhwaa praaNaayaamaparaayaNaa@h.'//
4.30 'aparE niyataahaaraa@h praaNaan` praaNEshu juhwati/
sarwE api EtE yajNjavida@h yajNjakshapitakalmashaa@h.'//
4.31 'yajNjaSishTa amRutabhuja@h yaan~ti brahma sanaatanam`/
na ayam` lOkE asti ayajNjasya kuta@h anya@h? kurusattama!'//
4.32 Evam` bahuvidhaa yajNaa@h, vitataa brahmaNa@h mukhE/
karmajaan` viddhi taan` sarwaan` Evam` jNjaatwaa vimOkshyasE.'//
4.33 'SrEyaan` dravyamayaat` yajNjaat` - jNjaanayajNja@h paran~tapa!/
sarwam` karma akhilam` paartha! jNjaanE parisamaapyatE.'//
4.34 tat` viddhi praNipaatEna, paripraSnEna sEvayaa/
upadEkshyan~ti tE jNjaanam` jNjaanina@h tattwadarSina@h'//
4.35 'yat` jNjaatwaa na puna@h mOham`, Evam` yaasyasi paaMDava!/
yEna bhootaani aSEshENa, drakshyasi aatmani athO mayi.'//
4.36 ' api chEt` asi paapEbhya@h sarwEbhya@h paapakRuttama@h/
sarwam` jNjaanaplavEna Eva vRujinam` saMtarishyasi.'//
4.37 'yathaa EdhaaMsi samiddha@h agni@h bhasmasaat` kurutE arjuna!/
jNjaanaagni@h sarwakarmaaNi bhasmasaat` kurutE tathaa.'//
4.38 'nahi jNjaanEna sadRuSam` pavitram` iha vidyatE/
tat` swayam` yOgasamsiddha@h kaalEna aatmani vin~dati.'//
4.39 'Sraddhaavaan` labhatE jNjaanam` tat`para@h saMyatEn~driya@h/
jNjaanam` labdhwaa paraam` Saan~tim` achirENa adhigachChati.'//
4.40 'ajNa@h cha, aSraddhadhaana@h cha, saMSayaatmaa vinaSyati/
na ayam` lOka@h asti, na para@h na sukham` saMSayaatmana@h.'//
4.41 'yOga sannyasta karmaaNam` jNjaanasaMChinnasaMSayam`/
aatmavan~tam` na karmaaNi nibadhnan~ti dhanaMjaya!'//
4.42 'tasmaat` ajNjaanasaMbhootam`, hRut`stham` jNjaanaasinaa aatmana@h/
Chittwaa Enam` saMSayam` yOgam` aatishTha, uttishTha bhaarata!.'//
------
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 8:54:08 PM IST Sreemadbhagavadgeetaa
--------------------
3va adhyaayaM - karmayOgaM
--------------------------
arjuna uvaacha -
--------------
3.1 'jyaayasee chEt` karmaNa@h tE mataa buddhi@h janaardana!
tat` kim` karmaNi ghOrE maam` niyOjayasi? kESava!'//
3.2 'vyaamiSrENEva vaakyEna buddhim` mOhayaseeva mE/
tadEkam` vada niSchitya yEna SrEya@h aham` aapnyuyaam`.'//
Sree bhagavaan` uvaacha -
-----------------------
3.3 'lOkE2smin` dwividhaa nishThaa puraa prOktaa mayaa anagha!/
jNjaanayOgEna saaMkhyaanaam` karmayOgEna yOginam`.'//
3.4 'na karmaNaam` anaaraMbhaat` neishkarmyam` purusha@h aSnutE/
na cha sannyasanaat` Eva siddhim` samadhigachChati.'//
3.5 'na hi kaSchit` kshaNam` api jaatu tishThati akarmakRut`/
kaaryatE hi avaSa@h karma sarwa@h prakRutijei@h guNei@h.'//
3.6 'karmEMdriyaaNi saMyamya ya aastE manasaa smaran`/
in~driyaarthaan` vimooDhaatmaa mithyaachaara@h sa@h uchyatE.'//
3.7 'ya@h tu in~driyaaNi manasaa niyamya aarabhatE arjuna!/
karmEn~driyei@h karmayOgam` asakta@h sa@h viSishyatE.'//
3.8 'niyatam` kuru karma twam` karma jyaayOhi akarmaNa@h/
Sareerayaatraapi cha tE na prasiddhyEt` akarmaNa@h'.//
3.9 'yajNjaarthaat` karmaNa@h anyatra lOka@h ayam` karmaban~dhana@h/
tadartham` karma koun~tEya! muktasaMga@h samaachara.'//
3.10 'saha yajNjaa@h prajaa@h sRushTwaa puraa uvaacha prajaapati@h/
anEna prasavishyadhwam` Esha@h va@h astu ishTakaamadhuk`.'//
3.11 'dEvaan` bhaavayata, anEna tE dEvaa@h bhaavayan~tu va@h/
parasparam` bhaavayan~ta@h SrEya@h param` avaapsyatha.'//
3.12 ' ishTaan` bhOgaan` hi va@h dEvaa@h daasyan~tE yajNjabhaavitaa@h/
tei@h dattaan` apradaaya Ebhya@h ya@h bhuNgtE stEna Eva sa@h.'//
3.13 'yajNjaSishTaaSina@h san~ta@h muchyan~tE sarwakilbishei@h/
bhuNjjatE tE tu agham` paapaa@h yE pachan~ti aatmakaaraNaat`.'//
3.14 'annaat` bhavan~ti bhootaani, parjanyaat` annasambhava@h,/
yajNjaat` bhavati parjanya@h, yajNja@h karmasamudbhava@h.'//
3.15 'karma brahmOdbhavam` viddhi, viddhi brahmaaksharasamudbhavam`/
tasmaat` sarwagatam` brahma nityam` yajNjE pratishThitam`.'//
3.16 'Evam` pravartitam` chakraM na anuvartayati iha ya@h/
aghaayu@h, indriyaaraama@h mOgham` paartha! sa@h jeevati.'//
3.17 'ya@h tu aatmarati@h Eva syaat` aatmatRupta@h cha maanava@h
aatmani Eva cha san~tushTa@h tasya kaaryam` na vidyatE.'//
3.18 'na Eva tasya kRutEna artha@h na akRutEna iha kaSchana/
na cha asya sarwabhootEshu kaSchit` arthavyapaaSraya@h'.//
3.19 'tasmaat` asakta@h satatam` kaaryam` karma samaachara/
asakta@h hi aacharan` karma param` aapnOti poorusha@h.'//
3.20 'karmaNi Eva hi saMsiddhim` aasthitaa janakaadaya@h/
lOkasaMgraham` Eva api saMpaSyan` kartum` arhasi.'//
3.21 'yat` yat` aacharati SrEshTha@h tat` tat` Eva itara@h jana@h/
sa yat` pramaaNam` kurutE - lOka@h tat` anuvartatE.'//
3.22 'na mE paartha! asti kartavyam` trishu lOkEshu kiMchana/
na anavaaptam` avaaptavyam` varta Eva cha karmaNi.'//
3.23 yadi hi aham` na vartEyam` jaatu karmaNi atan~drita@h/
mama vartma anuvartan~tE manushyaa@h paartha! sarwaSa@h.'//
3.24 'utseedEyu@h imE lOkaa@h na kuryaam` karma chEt` aham`/
saMkarasya cha kartaa syaam` upahanyaam` imaa@h prajaa@h.'//
3.25 'saktaa@h karmaNi avidwaaMsa@h yathaa kurwan~ti bhaarata!/
kuryaat` vidwaan` tathaa asakta@h chikeershu@h lOkasaMgraham`.'//
3.26 'na buddhibhEdaM janayEt` ajNjaanaam` karmasamginaam`/
jOshayEt` sarwakarmaaNi vidwaan` yukta@h samaacharan`.'//
3.27 'prakRutE@h kriyamaaNaani guNei@h karmaaNi sarwaSa@h
ahaMkaara vimooDhaatmaa 'karta ahaM' - iti manyatE.'//
3.28 'tattwavittu mahaabaahO!guNakarmavibhaagayO@h/
'guNaa@h guNEshu vartan~ta' - iti matwaa, na sajjatE.'//
3.29 'prakRutE@h guNasammooDhaa@h sajjan~tE guNakarmasu/
taan` akRutsnavida@h man~daan` kRutsnavit` na vichaalayEt`.'//
3.30 'mayi sarwaaNi karmaaNi sannyasya adhyaatmachEtasaa/
niraaSee@h nirmama@h bhootwaa yuddhasva vigatajwara@h.'//
3.31 'yE mE matam` idam` nityam` anutishThan~ti maanavaa@h/
Sraddhaavan~ta@h anasooyan~ta@h muchyan~tE tE api karmabhi@h.'//
3.32 ' yE tu Etat` abhyasooyan~ta@h na anutishThan~ti mE matam`/
sarwajNjaanavimooDhaan` taan` viddhi nashTaan` achEtasa@h.'//
3.33 'sadRuSam` chEshTatE swasyaa@h prakRutE@h jNjaanavaan` api/
prakRutim` yaan~ti bhootaani nigraha@h kim` karishyati?'//
3.34 'in~driyasya in~driyasya arthE raagadwEshou vyavasthitou/
tayO@h na vaSam` aagachChEt` tou hi asya paripan~thinou.'//
3.35 'SrEyaan` swadharma@h - viguNa@h, paradharmaat` swanushThitaat`/
swadharmE nidhanam` SrEya@h paradharma@h bhayaavaha@h.'//
arjuna uvaacha -
--------------
3.36 'atha kEna prayukta@h ayam` paapam` charati poorusha@h/
anichChan` api vaarshNEya! balaat` iva niyOjita@h?'//
Sree bhagavaan` uvaacha -
-----------------------
3.37 'kaama Esha, krOdha Esha rajOguNa samudbhava@h/
mahaaSana@h, mahaapaapmaa viddhi EnaM iha veiriNam`//
3.38 'dhoomEna aavriyatE vahni@h, yathaa aadarSa@h malEna, cha/
yathaa ulbEna aavRuta@h garbha@h tathaa tEna idaM aavRutam`'//
3.39 aavRutaM jNjaanam` EtEna jNjaanina@h nityaveiriNaa/
kaamaroopENa koun~tEya! dushpoorENa analEna cha.'//
3.40 'iMdriyaaNi mana@h, buddhi asya adhishThaanam` uchyatE
Etei@h wimOhayati Esha@h jNjaanam` aavRutya dEhinam`.'//
3.41 'tasmaat` twam` in~driyaaNi aadou niyamya bharatarshabha!/
paapmaanam` prajahi hi Enam` jNjaana-vijNjaananaaSinam`.'//
3.42 'in~driyaaNi paraaNi aahu@h in~driyEbhya@h param` mana@h,/
manasa@h tu paraa buddhi@h, ya@h buddhE@h parata@h tu sa@h.'//
3.43 'Evam` buddhE@h param` buddhwaa saMstabhya aatmaanam` aatmanaa/
jahi Satrum` mahaabaahO! kaamaroopam` duraasadam`.'//
------
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 9:17:35 AM IST Sreemadbhagavadgeetaa
--------------------
reMDava adhyaayaM - saaMkhyayOgaM
---------------------------------
saMjaya uvaacha -
----------------
2.1 tam` tathaa kRupayaavishTam`, aSrupoorNaakulEkshaNam`/
visheedan~tam` idam` vaakyam` uvaacha madhusoodana@h.'//,
Sree bhagavaan` uvaacha -
-----------------------
2.2 'kutastwaa kaSmalam` idaM vishamE samupasthitam`/
anaaryajushTaM, aswargyaM, akeertikaraM arjuna?'//
2.3 'kleibyaM maa smagama@h paartha! na Etat` twayi upapadyatE/
kshudraM hRudayadourbalyaM tyaktwaa uttishTha paran~tapa!'//
arjuna uvaacha -
--------------
2.4 katham` bheeshmam` aham` saMkhyE drONam` cha madhusoodana!/
ishubhi@h pratiyOtsyaami poojaarhou? arisoodana!
2.5 'guroon` ahatwaa hi mahaanubhaavaan` - SrEya@h bhOktum` bheikshyam` api ihalOkE/
hatwaa arthakaamaan` tu guroon` iha Eva - bhuNjjeeya bhOgaan` rudhirapradigdhaan`.'//
2.6 na cha Etat` vidma@h katarat` na gareeya@h - yadwaa jayEma yadi vaa na@h jayEyu@h/
yaan` Eva hatwaa na jijeevishaama@h - tE avasthitaa@h pramukha dhaartaraashTraa@h.'//
2.7 'kaarpaNyadOsha-upahataswabhaava@h - pRuchChaami twaam` dharmasammooDhachEtaa@h/
yat` SrEya@h yat` syaat` niSchitam` broohi tat` mE - Sishya@h tE aham` Saadhi maam` twaam` prapannam`.'//
2.8 'na hi prapaSyaami mama anupadyaat` - `yat` SOkam` uchChOshaNam` in~driyaaNaam`/
avaapya bhoomou asapatnam` Ruddham` - raajyam` suraaNaam` api cha aadhipatyam`.'//
saMjaya uvaacha -
---------------
2.9 'Evam` uktwaa hRusheekESam` guDaakESa@h paran~tapa@h/
na yOtsya iti gOvin~dam` uktwaa tooshNeem` babhoovaha.'//
2.10 'tam` uvaacha hRusheekESa@h prahasanniva bhaarata!/
sEnayO@h ubhayO@h madhyE visheedan~tam` idam` vacha@h.'//
Sree bhagavaan` uvaacha -
-----------------------
2.11 'aSOchyaan` an~vaSOcha: twam` prajNaavaadaaMScha bhaashasE/
gataasoon` agataasoon` cha na anuSOchan~ti paMDitaa@h.'//
2.12 ' na tu Eva aham` jaatu naasaM, na twam` na imE janaadhipaa@h/
na cha Eva na bhavishyaama@h sarwE vayam` ata@hparam`.'//
2.13 'dEhina@h asmin` yathaa dEhE koumaaram`, youvanam` jaraa/
tathaa dEhaan~tarapraapti@h dheera@h tatra na muhyati.'//
2.14 'maatraa sparSaastu koun~tEya! SeetOshNasukhadu@hkhadaa@h/
aagama-apaayina@h, anityaa@h taan` titikshaswa bhaarata!.'//
2.15 'yam` hi na vyathayan~ti EtE purusham` purusharshabha@h/
sama-sukhadu@hkham` dheeram` sa@h amRutatwaaya kalpatE.'//
2.16 'na asata@h vidyatE bhaava@h, na abhaava@h vidyatE sata@h/
ubhaya@h api dRushTa@h an~ta@htu anayO tattwadarSibhi@h.'//
2.17 'avinaaSi tu tat` viddhi yEna sarwam` idam` tatam`/
vinaaSam` avyayasya asya na kaSchit` kartum` arhati.'//
2.18 an~tavan~ta@h imE dEhaa@h nityasya uktaa@h SareeriNa@h/
anaaSina@h apramEyasya tasmaat` yuddhaswa - bhaarata!'//
2.19 'ya Enam` vEtti han~taaram` ya@h cha Enam` manyatE hatam`/
ubhou tou na vijaaneeta@h na ayam` han~ti na hanyatE.'//
2.20 'na jaayatE, mriyatE vaa kadaachit` - na ayam` bhootwaa bhavitaa vaa na bhooya@h/
aja@h nitya@h SaaSwata@h ayam` puraaNa@h - na hanyatE hanyamaanE SareerE.'//'
2.21 'vEda avinaaSinam` nityam` ya@h Enam` ajam` avyayam`/
katham` sa@h purusha@h paartha! kam` ghaatayati? han~ti kam`?'//
2.22 'vaasaaMsi jeerNaani yathaa vihaaya - navaani gRuhNaati nara@h aparaaNi/
tathaa SareeraaNi vihaaya jeerNaani - anyaani saMyaati navaani dEhee.'//
2.23 'na Enam` Chin~dan~ti SastraaNi na Enam` dahati paavaka@h
na cha Enam` klEdayan~ti aapa@h na SOshayati maaruta@h.'//
2.24 'achChEdya@h ayam`, adaahya@h ayam`, aklEdya@h, aSOshya@h Eva cha/
nitya@h sarwagatastha@h sthaaNu@h achala@h ayam` sanaatana@h.'//
2.25 'avyakta@h ayam`, achin~tya@h ayam`, avikaarya@h ayam` - uchyatE/
tasmaat` Evam` viditwaa Enam` na anuSOchitum` arhasi.'//
2.26 'atha cha Enam` nityajaatam` nityam` vaa manyasE mRutam`/
tathaapi twam` mahaabaahO! na Evam` SOchitumarhasi.'//
2.27 'jaatasya hi dhruvO mRutyu@h, dhruvam` janma mRutasya cha/
tasmaat` aparihaaryE arthE na twam` SOchitum` arhasi.'//
2.28 'avyaktaadeeni bhootaani vyaktamadhyaani bhaarata!
avyakta nidhanaan~yEva tatra kaa paridEvanaa?'//
2.29 'aaScharyavat` paSyati kaSchit` Enam` - 'aaScharyavat` vadati tatheiva cha anya@h/
'aaScharyavat` cha Enam` anya@h SruNOti - Srutwaapi Enam` vEda na cha Eva kaSchit`'.//
2.30 'dEhee nityam` avadhya@h ayam` dEhE sarwasya bhaarata!/
tasmaat` sarwaaNi bhootaani - na twam` SOchitum` arhasi.'//
2.31 'swadharmam` api cha avEkshya, na vikaMpitum` arhasi/
dharmyaat` hi yuddhaat` SrEya@h anyat` kshatriyasya navidyatE.//'
2.32 'yadRuchChayaa cha upapannam` swargadwaaram` apaavRutam`/
sukhina@h kshatriyaa@h paartha! labhan~tE yuddham` eedRuSam`.//'
2.33 'atha chEt` twam` imam` dharmyam` saMgraamam` na karishyasi/
tata@h swadharmam` keertiM cha hitwaa paapam` avaapsyasi.'//
2.34 'akeertim` cha api bhootaani kathayishyan~ti tE avyayaam`/
saMbhaavitasya cha akeerti@h maraNaat` atirichyatE.'//
2.35 'bhayaat` raNaat` uparatam` maMsyan~tE twaam` mahaarathaa@h/
yEshaam` cha twam` bahumata@h bhootwaa yaasyasi laaghavam`.'//
2.36 'avaachya vaadaan` cha bahoon` vadishyan~ti tava-ahitaa@h/
nin~dan~ta@h tava saamardhyam` tata@h du@hkhataram` nu kim`?'//
2.37 'hatO vaa praapsyasE swargam` jittvaa vaa bhOkshyasE maheem`
tasmaat` uttishTha koun~tEya! yuddhaaya kRutaniSchaya@h.'//
2.38 'sukha du@hkhE samE kRutwaa - laabha-alaabhou jaya-ajayou/
tata@h yuddhaaya yujyaswa - na EvaM paapam` avaapsyasi.'
2.39 'Eshaa tE abhihitaa saamkhyE buddhi@h yOgEtu imaam` SruNu/
buddhyaa yukta@h yayaa paartha! karmaban~dham` prahaasyasi.'//
2.40 'na iha abhikramanaaSa@h asti, pratyavaaya@h na vidyatE/
swalpam` api asya dharmasya traayatE mahata@h bhayaat`.'//
2.41 'vyavasaayaatmikaa buddhi@h EkEha kurunan~dana!/
bahuSaakhaa@h hi anan~taa@h cha buddhaya@h avyavasaayinaam`.'//
2.42 ' yaam` imaam` pushpitaam` vaacham` pravadan~ta@h vipaSchita@h/
vEdavaadarataa@h paartha! na anyadastiiti vaadina@h.'//
2.43 'kaamaatmaana@h swargaparaa@h janmakarmaphalapradaam`/
kriyaaviSEshabahulaam` bhOga-eiSwaryagatim` prati.'//
2.44 'bhOga-eiSwaryaprasaktaanaam` tayaa apahRutachEtasaam`/
vyavasaayaatmikabuddhi@h samaadhou na vidheeyatE.'//
2.45 'treiguNyavishayaavEdaa@h ni@h treiguNya@h bhava arjuna!/
nirdwan~dwa@h, nityasattwastha@h, niryOgakshEma@h aatmavaan`.'//
2.46 'yaavaanartha udapaanE sarwata@h saMplutOdakE/
taavaan` sarwEshu vEdEshu braahmaNasya vijaanata@h.'//
2.47 'karmaNi Eva adhikaara@h tE maa phalEshu kadaachana
maa karmaphalahEtu@hbhoo, maa tE saMgOstu-akarmaNi.'//
2.48 'yOgastha kuru karmaaNi saMgam` tyaktwaa dhanaMjaya!/
siddhi-asiddhyO@h sama@h bhootwaa - samatwam` yOga uchyatE.'//
2.49 'doorENa hi avaram` karma buddhiyOgaat` dhanaMjaya!/
buddhou SaraNam` an~vichCha kRupaNaa@h phalahEtava@h.'//
2.50 'buddhiyukta@h jahaati iha ubhE sukRuta,dushkRutE/
tasmaat` yOgaaya yujyaswa - yOga@h karmasu kouSalam`.//'
2.51 ' karmajam` buddhiyuktaa@h hi phalam` tyaktwaa maneeshiNa@h/
janmaban~dhavinirmuktaa@h padam` gachChan~ti anaamayam`.'//
2.52 ' yadaa tE mOhakalilam` buddhi@h vyatitarishyati/
tadaa gan~taasi nirvEdam` SrOtavyasya, Srutasya cha.'//
2.53 'Srutivipratipannaa tE yadaa sthaasyasi niSchalaa/
samaadhou achalaa buddhi@h tadaa yOgam` avaapsyasi.'//
arjuna uvaacha -
--------------
2.54 'sthitaprajNjasya kaa bhaashaa samaadhisthasya? kESava!
sthitadhee@h kim` prabhaashEta? kim` aseeta? vrajEta kim`?'//
Sree bhagavaan` uvaacha -
-----------------------
2.55 'prajahaati yadaa kaamaan` sarwaan` paartha! manOgataan`/
aatmani Eva aatmanaa tushTa@h sthitaprajNja@h tadaa uchyatE.'//
2.56 'du@hkhEshu anudwignamanaa@h, sukhEshu vigataspRuha@h,/
veeta-raaga, bhayakrOdha@h - sthitadhee@h muni@h uchyatE.'//
2.57 'ya@h sarwatra anabhisnEha@h tattat` praapya Subha-aSubham`/
na abhinan~dan~ti, na dwEshTi tasya prajNjaa pratishThitaa.'//
2.58 'yadaa saMharatE cha ayam` koorma@h aMgaaneeva sarwaSa@h
iMdriyaaNi iMdriyaarthEbhya@h tasya prajNjaa pratishThitaa.'//
2.59 'vishayaa vinivartan~tE niraahaarasya dEhina@h/
rasavarjam` rasa@h api asya param` dRushTwaa nivartatE.'//
2.60 'yatata@h api koun~tEya! purushasya vipaSchita@h/
in~driyaaNi pramaatheeni haran~ti prasabham` mana@h.'//
2.61 'taani sarwaaNi saMyamya yukta aaseeta matpara@h/
vaSE hi yasya iMdriyaaNi tasya prajNjaa pratishThitaa.'//
2.62 ' dhyaayata@h vishayaan` puMsa@h saMga@h tEshu upajaayatE,/
saMgaat` saMjaayatE kaama@h, kaamaat` krOdha@h abhijaayatE.'//
2.63 'krOdhaat` bhavati sammOha@h, sammOhaat` smRutivibhrama@h/
smRutibhraMSaat` buddhinaaSa@h, buddhinaaSaat` praNaSyati.'//
2.64 'raagadwEsha viyuktei@h tu vishayaan` in~driyei@h charan`/
aatmavaSyei@h vidhEyaatmaa prasaadam` adhigachChati.'//
2.65 'prasaadE sarwadu@hkhaanaam` haani@h asya upajaayatE/
prasannachEtasa@h hi aaSu buddhi@h paryavatishThati.'//
2.66 naasti buddhi@h ayuktasya, na cha ayuktasya bhaavanaa,/
na cha abhaavayata@h Saan~ti@h, aSaan~tasya kuta@h sukham`?'
2.67 'iMdriyaaNaam` hi charataam` yat` mana@h anuvidheeyatE/
tat` asya harati prajNjaam` vaayu@h naavam` iva aMbhasi.'//
2.68 'tasmaat` asya mahaabaahO! nigRuheetaani sarwaSa@h/
in~driyaaNi in~driyaarthEbhya@h tasya prajNjaa pratishThitaa.'//
2.69 'yaa niSaa sarwabhootaanaam` tasyaam` jaagarti saMyamee/
yasyaam` jaagrati bhootaani - saa niSaa paSyata@h munE@h.'
2.70 'aapooryamaaNam` achalapratishThitam` - samudram` aapa@h praviSan~ti yadwat`/
tadwat` kaamaa yam` praviSan~ti sarwE - sa Saan~tim` aapnOti na kaamakaamee.'//
2.71 'vihaaya kaamaan` ya@h sarwaan` pumaan` charati nispRuha@h/
nirmama@h nirahaMkaara@h sa Saan~tim` adhigachChati.'//
2.72 'Eshaa braahmeesthiti@h paartha! na Enaam` praapya vimuhyati/
sthitwaa asyaam` an~takaalE@pi brahmanirwaaNam` RuchChati.'//
----
Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 6:10:08 AM IST
|
|
|
 |
Advertisements |
|
 |
 |
Advertisements |
|