Discussion on Religion in General Forum at TeluguPeople.com
TeluguPeople
  are the trend-setters

 
General Forum: Religion
geetaa darSanamu
< < Previous   Page: 2 of 22   Next > >  


Now you can Read Only. Login to post messages
Email ID:
Password:
Remember me on this computer
Sreemadbhagavadgeetaa -------------------- 10va adhyaayaM - vibhootiyOgaM ------------------------------ Sree bhagavaan` uvaacha - ----------------------- 10.1 'bhooya Eva mahaabaahO! SruNu mE paramam` vacha@h/ yat` tE aham` preeyamaaNaaya vakshyaami hitakaamyayaa.'// 10.2 'na mE vidu@h suragaNaa@h, prabhavam` na maharshaya@h/ aham` aadi@h hi dEvaanaam` maharsheeNaam` cha sarwaSa@h.'// 10.3 'ya@h maam` ajam` anaadim` cha vEtti lOkamahESwaram`/ asammooDhasya martyEshu sarwapaapei@h pramuchyatE.'// 10.4 'buddhi@h, jNjaanam`, asammOha@h, kshamaa, satyam`, dama@h, Sama@h/ sukham`, du@hkham`, bhava@h, abhaava@h, bhayam` cha abhayam` Eva cha.'// 10.5 'ahiMsaa, samataa, tushTi@h, tapa@h, daanam`, yaSa@h, ayaSa@h/ bhavan~ti bhaavaa@h bhootaanaam` matta Eva pRuthak`vidhaa.'// 10.6 'maharshaya@h sapta poorvE chatwaara@h manava@h tathaa/ mat`bhaavaa@h maanasaajaataa@h yEshaam` lOka imaa@h prajaa@h.'// 10.7 'Etaam` vibhootim` yOgam` cha mama ya@h vEtti tattwata@h/ sa@h avikaMpEna yOgEna yujyatE na atra saMSaya@h.'// 10.8 'aham` sarwasya prabhava@h matta@h sarwam` pravartatE/ iti matwaa bhajan~tE maam` budhaa@h bhaavasaman~witaa@h.'// 10.9 'mat`chittaa mat`gatapraaNaa@h bOdhayan~ta@h parasparam`/ kathayan~ta@h cha maam` nityam` tushyan~ti cha raman~ti cha.'// 10.10 'tEshaam` satatayuktaanaam` bhajataam` preetipoorwakam`/ dadaami buddhiyOgam` tam` yEna maam` upayaan~ti tE.'// 10.11 'tEshaam` Eva anukaMpaartham` aham` ajNjaanajam` tama@h/ naaSayaami aatmabhaavastha@h jNjaanadeepEna bhaaswataa.'// arjuna uvaacha - -------------- 10.12 'paraMbrahma, paraMdhaama, pavitram` paramam` - bhavaan`/ purusham`, SaaSwatam`, divyam`, aadidEvam`, ajam`, vibhum`.'// 10.13 'aahu@h twaam` Rushaya@h sarwE dEvarshi@h naarada@h, tathaa/ asita@h, dEvala@h, vyaasa@h swayam` cha Eva braveeshi mE.'// 10.14 'sarwam` Etat` Rutam` manyE yat` maam` vadasi kESava!/ na hi tE bhagavan`! vyaktim` vidu@h dEvaa@h na daanavaa@h.'// 10.15 'swayam` Eva aatmanaa - aatmaanam` vEttha twam` purushOttama!/ bhootabhaavana! bhootESa! dEvadEva! jagatpatE! 10.16 'vaktum` arhasi aSEshENa divyaa@h hi aatmavibhootaya@h/ yaabhi@h vibhootibhi@h lOkaan` imaan` twam` vyaapya tishThasi.'// 10.17 'katham` vidyaami aham` yOgin` twaam` sadaa parichin~tayan`?/ kEshukEshu cha bhaavEshu chintya@h asi bhagavan` mayaa?'// 10.18 'vistarENa aatmana@h yOgam` vibhootim` cha janaardana!/ bhooya@h kathaya tRupti@h hi SruNwata@h naasti mE amRutam`.'// Sree bhagavaan` uvaacha - ----------------------- 10.19 han~ta tE kathayishyaami divyaa@h hi aatmavibhootaya@h/ praadhaanyata@h kuruSrEshTha! naasti an~ta@h vistarasya mE.'// 10.20 'aham` aatmaa guDaakESa! sarwabhootaaSayasthita@h/ aham` aadi@h cha madhyam` cha bhootaanaam` an~ta Eva cha.'// 10.21 'aadityaanaam` aham` vishNu@h, jyOtishaam` ravi@h aMSumaan`/ mareechi@h marutaam` asmi, nakshatraaNaam` aham` SaSee.'// 10.22 'vEdaanaam` saamavEda@h asmi, dEvaanaam` asmi vaasava@h,/ in~driyaaNaam` mana@h cha asmi, bhootaanaam` asmi chEtanaa.'// 10.23 'rudraaNaam` SaMkara@h cha, asmi vittESa@h yaksharakshasaam`/ vasoonaam` paavaka@h cha asmi, mEru@h SikhariNaam` aham`.'// 10.24 'purOdhasaam` cha mukhyam` maam` viddhi paartha! bRuhaspatim`/ sEnaaneenaam` aham` skan~da@h, sarasaam` asmi saagara@h.'// 10.25 'maharsheeNaam` bhRugu@h aham`, giraam` asmi Ekam` aksharam`/ yajNjaanaam` japayajNja@h asmi, sthaavaraaNaam` himaalaya@h.'// 10.26 'aSwattha@h sarwavRukshaaNaam`, dEvarsheeNaam` cha naarada@h/ gan~dharwaaNaam` chitraratha@h, siddhaanaam` kapila@h muni@h.'// 10.27 'uchcheiSravasam` aSwaanaam` viddhi maam` amRutOdbhavam`,/ eiraavatam` gajEn~draaNaam`, naraaNaam` cha naraadhipam`.'// 10.28 'aayudhaanaam` aham` vajram`, dhEnoonaam` asmi kaamadhuk`/ prajana@h cha asmi kaMdarpa@h, sarpaaNaam` asmi vaasuki@h.'// 10.29 'anan~ta@h cha asmi naagaanaam`, varuNa@h yaadasaam` aham`/ pitRUNaam` aryamaa cha, asmi yama@h saMyamataam` aham`.'// 10.30 'prahlaada@h cha asmi deityaanaam`, kaala@h kalayataam` aham`/ mRugaaNaam` cha mRugEn~dra@h aham`, veinatEya@h cha pakshiNaam`.'// 10.31 pavana@ pavataam` asmi, raama@h SastrabhRutaam` aham`/ JhashaaNaam` makara@h cha asmi, srOtasaam` asmi jaahnavee.'// 10.32 'sargaaNaam` aadi@h an~ta@h cha, madhyam` cha Eva aham` arjuna!/ adhyaatmavidyaa vidyaanaam`, vaada@h pravadaataam` aham`.'// 10.33 'aksharaaNaam` akaara@h asmi, dwan~dwa@h saamaasikasya cha/ aham` Eva akshaya@h kaala@h, dhaataa aham` viSwatOmukha@h.'// 10.34 'mRutyu@h sarwahara@h cha, aham` udbhava@h cha bhavishyataam`/ keerti@h, Sree@h, vaak`, - cha naareeNaam` - smRuti@h, mEdhaa, dhRuti@h, kshamaa.'// 10.35 'bRuhat`saama tathaa saamnaam`, gaayatree ChaMdasaam` aham`/ maasaanaam` maargaSeersha@h aham`, Rutoonaam` kusumaakara@h.'// 10.36 'dyootam` Chalayataam` asmi, tEja@h tEjaswinaam` aham`/ jaya@h asmi, vyavasaaya@h asmi, sattwam` sattwavataam` aham`.'// 10.37 'vRushNeenaam` vaasudEva@h asmi, paaMDavaanaam` dhanaMjaya@h/ muneenaam` api aham` vyaasa@h, kaveenaam` uSanaakavi@h.'// 10.38 'daMDa@h damayataam` asmi, neeti@h asmi jigeeshataam`/ mounam` cha Eva asmi guhyaanaam`, jNjaanam` jNjaanavataam` aham`.'// 10.39 'yat` cha api sarwabhootaanaam` beejam` tat` aham` arjuna!/ na tat` asti vinaa yat` syaat` mayaa bhootam` charaacharam`.'// 10.40 'na an~ta@h asti mama divyaanaam` vibhooteenaam` paran~tapa!/ Esha@h tu uddESata@h prOkta@h vibhootE@h vistara@h mayaa.'// 10.41 'yat` yat` vibhootimat` sattwam` Sreemat` oorjitam` Eva vaa/ tat` tat` Eva avagachCha twam` mama tEja@haMSa saMbhavam`.'// 10.42 'athavaa bahunaa EtEna kim` jNjaatEna tava? arjuna! vishTabhya aham` idam` kRutsnam` EkaaMSEna sthita@h jagat`.'// -----

Posted by: SATYA RAMA PRASAD KALLURI At: 18, Nov 2006 0:46:40 AM IST
Sreemadbhagavadgeetaa -------------------- 9va adhyaayaM - raajavidyaaraajaguhyayOgaM ------------------------------------------ Sree bhagavaan` uvaacha - ----------------------- 9.1 ' idaM tu tE guhyatamam` pravakshyaami anasooyavE/ jNjaanam` vijNjaanasahitam` yat` jNjaatwaa mOkshyasE aSubhaat`.'// 9.2 'raajavidyaa raajaguhyam` pavitram` idam` uttamam`/ pratyaksha-avagamam` dharmyam` susukham` kartum` avyayam`.'// 9.3 'aSraddhadhaanaa@h purushaa@h dharmasya asya paran~tapa!/ apraapya maam` nivartan~tE mRutyusaMsaara vartmani.'// 9.4 'mayaa tatam` idam` sarwam` jagat` avyaktamoortinaa/ mat` sthaani sarwabhootaani na cha aham` tEshu avasthita@h.'// 9.5 'na cha mat` sthaani bhootaani paSya mE yOgam` eiSwaram`/ bhootabhRut` na cha bhootastha@h mama aatmaa bhootabhaavana@h.'// 9.6 'yathaa aakaaSasthita@h nityam` vaayu@h sarwatraga@h mahaan`/ tathaa sarwaaNi bhootaani mat` sthaani - iti upadhaaraya.'// 9.7 'sarwabhootaani koun~tEya! prakRutim` yaan~ti maamikaam`/ kalpakshayE puna@h taani kalpaadou visRujaami aham`.'// 9.8 'prakRutim` swaam` avashTabhya visRujaami puna@h puna@h/ bhootagraamam` imam` kRutsnam` avaSam` prakRutE@h vaSaat`.'// 9.9 na cha maam` taani karmaaNi nibadhnan~ti dhanaMjaya! udaaseenavat` aaseenam` asaktam` tEshu karmasu.'// 9.10 mayaa adhyakshENa koun~tEya! prakRuti@h sooyatE sacharaacharam`/ hEtunaa anEna koun~tEya! jagat` viparivartatE.'// 9.11 'avajaanan~ti maam` mooDhaa@h maanusheem` tanum` aaSritam`/ param` bhaavam` ajaanan~ta@h mama bhootamahESwaram`.'// 9.12 'mOghaaSaa@h, mOghakarmaaNa@h, mOghajNjaanaa@h vichEtasa@h/ raakshaseem` aasureem` cha Eva prakRutim` mOhineem` Sritaa@h.'// 9.13 'mahaatmaana@h tu maam` paartha!deiveem` prakRutim` aaSritaa@h/ bhajan~ti ananyamanasa@h jNjaatwaa bhootaadim` avyayam`.'// 9.14 'satatam` keertayan~ta@h maam` yatan~ta@h cha dRuDhavrataa@h/ namasyan~ta@h cha maam` bhaktyaa nityayuktaa@h upaasatE.'// 9.15 'jNjaanayajNjEna cha api anyE yajan~ta@h maam` upaasatE/ EkatwEna, pRuthaktEna bahudhaa viSwatOmukham`.'// 9.16 'aham` kratu@h, aham` yajNja@h, swadhaa2ham`, aham` oushadham`/ man~tra@h aham`, aham` Eva aajyam` agni@h, aham` hutam`.'// 9.17 'pitaa aham` asya jagata@, maataa, dhaataa, pitaamaha@h,/ vEdyam`, pavitram`, OMkaara@h, Ruk`, saama, yaju@h Eva cha.'// 9.18 'gati@h, bhartaa, prabhu@h saakshee, nivaasa@h SaraNam`, suhRut`/ prabhava@h pralaya@h sthaanam`, nidhaanam`, beejam` avyayam`.'// 9.19 'tapaami aham`, aham` varsham` nigRuhNaami utsRujaami cha / amRutam` cha Eva, mRutyu@h cha sat` asat` cha aham` arjuna! 9.20 'treividyaa@h maam` sOmapaa@h pootapaapaa@h - yajNjei@h ishTwaa swargatim` praarthayan~tE tE puNyam` aasaadya surEn~dralOkam` - aSnan~ti divyaan` divi dEvabhOgaan`.'// 9.21 tE tam` bhuktwaa swargalOkam` viSaalam` - ksheeNE puNyE martyalOkam` viSan~ti/ Evam` trayeedharmam` anuprapannaa@h gataagatam` kaamakaamaa@h labhan~tE.'// 9.22 'ananyaa@h chin~tayan~ta@h maam` yE janaa@h paryupaasatE/ tEshaam` nityaabhiyuktaanaam` yOgakshEmam` vahaami aham`.'// 9.23 ' yE api anyadEvataabhaktaa yajan~tE Sraddhayaan~vitaa@h/ tE api maam` Eva koun~tEya! yajan~ti avidhipoorvakam`.'// 9.24 'aham` hi sarwayajNjaanaam` bhOktaa cha, prabhu@h Eva cha/ na tu maam` abhijaanan~ti tattwEna ata@h chyavan~ti tE.'// 9.25 'yaan~ti dEvavrataa@h dEvaan` pitRUn` yaan~ti pitRuvrataa@h/ bhootaani yaan~ti bhootEjyaa yaan~ti mad`yaajina@h api maam`.'// 9.26 'patram` pushpam` phalam` tOyam` ya@h mE bhaktyaa prayachChati/ tat` aham` bhakti-upahRutam` aSnaami prayataatmana@h.'// 9.27 'yat` karOshi, yat` aSnaasi, yat` juhOshi, dadaasi yat`,/ yat` tapasyasi - koun~tEya! tat` kurushwa mat` arpaNam`.'// 9.28 'Subha-aSubhaphalei@h Evam` mOkshyasE karmaban~dhanei@h/ sannyaasayOgayuktaatmaa vimukta@h maam` upeishyasi.'// 9.29 'sama@h aham` sarwabhootEshu na mE dwEshya@h asti na priya@h/ yE bhajan~ti tu maam` bhaktyaa mayi tE tEshu cha api aham`.'// 9.30 'api chEt` suduraachaara@h bhajatE maam` ananyabhaak`/ saadhu@h Eva sa@h man~tavya@h samyak` vyavasita@h hi sa@h.'// 9.31 'kshipram` bhavati dharmaatmaa, SaSwat` Saan~tim` nigachChati/ koun~tEya! pratijaaneehi na mE bhakta@h praNaSyati.'// 9.32 'maam` hi paartha! vyapaaSritya yE api syu@h paapayOnaya@h/ striya@h, veiSyaa@h tathaa Soodraa@h tE api yaan~ti paraam` gatim`.'// 9.33 'kim` puna@h braahmaNaa@h puNyaa@h bhaktaa@h raajarshaya@h tathaa/ anityam`-asukham` lOkam` imam` praapya bhajaswa maam`.'// 9.34 'manmanaa@h bhava, madbhakta@h, madyaajee, maam` namaskuru/ maam` Eva Eshyasi yuktwaa Evam` aatmaanam` mat`paraayaNa@h.'// -----

Posted by: SATYA RAMA PRASAD KALLURI At: 18, Nov 2006 0:20:54 AM IST
Sreemadbhagavadgeetaa -------------------- 8va adhyaayaM - aksharaparabrahmayOgaM -------------------------------------- arjuna uvaacha - -------------- 8.1 kim` tat` brahma? kim` adhyaatmam`? kim` karma? purushOttama! adhibhootam` cha kim`? prOktam` adhideivam` kim` uchyatE? 8.2 'adhiyajNja katham` ka@h atra dEhE asmin`? madhusoodana!/ prayaaNakaalE cha katham` jNjEya@h asi niyataatmabhi@h?'// Sree bhagavaan` uvaacha - ----------------------- 8.3 'aksharam` brahma paramam` swabhaava@h adhyaatmam` uchyatE/ bhootabhaava-udbhavakara@h visarga@h karmasaMjNjita@h.'// 8.4 'adhibhootam` kshara@h bhaava@h, purusha@h cha adhideivatam`/ adhiyajNja@h ahaM Eva, atra dEhE dEhabhRutaam`vara!'// 8.5 'an~takaalE cha maam` Eva smaran` muktwaa kalEbaram`/ ya@h prayaati sa@h mat` bhaavam` yaati naasti atra saMSaya@h.'// 8.6 yam` yam` vaapi smaran` bhaavam` tyajati an~tE kalEbaram`/ tam` tam` Eva Eti koun~tEya! sadaa tat` bhaavabhaavita@h.'// 8.7 'tasmaat` sarwEshu kaalEshu maam` anusmara, yudhya cha/ mayi arpita manObuddhi@h maam` Eva Eshyasi asaMSaya@h.'// 8.8 'abhyaasayOgayuktEna,chEtasaa na anyagaaminaa/ paramam` purusham` divyam` yaati paartha! anuchin~tayan`'// 8.9 'kavim`, puraaNam`, anuSaasitaaram` aNO@h aNeeyaaMsam` anusmarEt` ya@h sarwasya dhaataaram` achin~tyaroopam` aadityavarNam` tamasa@h parastaat`.'// 8.10 'prayaaNakaalE manasaa achalEna bhaktyaa yukta@h yOgabalEna cha Eva/ bhruvO@hmadhyE praaNam` aavESya samyak` sa@h tam` param` purusham` upeiti divyam`.'// 8.11 'yat` aksharam` vEdavida@h vadan~ti, viSan~ti yat` yataya@h veetaraagaa@h,/ yat` ichChan~ta@h brahmacharyam` charan~ti, tat` tE padam` saMgrahENa pravakshyE.' 8.12 'sarwadwaaraaNi saMyamya mana@h hRudi nirudhya cha/ moordhni aadhaaya aatmana@h praaNam` aasthita@h yOgadhaaraNaam`.'// 8.13 'Om` iti - Ekaaksharam` brahma vyaaharan` maam` anusmaran`/ ya@h prayaati tyajan` dEham` sa@h yaati paramaam` gatim`.'// 8.14 'ananyachEtaa@h satatam` ya@h maam` smarati nityaSa@h tasya aham` sulabha@h paartha! nityayuktasya yOgina@h// 8.15 'maam` upEtya punarjanma du@hkhaalayam` aSaaSwatam` na aapnuvan~ti mahaatmaana@h saMsiddhim` paramaam` gataa@h.'// 8.16 'aabrahmabhuvanaallOkaa@h punaraavartina@h arjuna!/ maam` upEtya tu kountEya! punarjanma na vidyatE.'// 8.17 'sahasrayuga paryan~tam` aha@h yat` brahmaNa@h vidu@h/ raatrim` yugasahasraan~taam` tE ahOraatravida@h janaa@h.'// 8.18 'avyaktaat` vyaktaya@h sarwaa@h prabhavan~ti aharaagamE/ raatryaagamE praleeyan~tE tatra Eva avyaktasaMjNjakE.'// 8.19 'bhootagraama@h sa Eva ayam` bhootwaa bhootwaa praleeyatE/ raatryaagamE avaSa@h paartha! prabhavati aharaagamE.'// 8.20 'para@h tasmaat` tu bhaava@h anya@h avyakta@h avyaktaat` sanaatana@h/ ya@h sa@h sarwEshu bhootEshu naSyatsu na vinaSyati.'// 8.21 'avyakta@h akshara iti ukta@h tam` aahu@h paramaam` gatim`/ yam` praapya na nivartan~tE tat` dhaama paramam` mama.'// 8.22 'purusha@h sa@h para@h paartha! bhaktyaa labhya@h tu ananyayaa/ yasya an~ta@hsthaani bhootaani yEna sarwam` idam` tatam`.'// 8.23 'yatra kaalE tu anaavRuttim` aavRuttim` cha Eva yOgina@h/ prayaataa yaan~ti tam` kaalam` vakshyaami bharatarshabha!.'// 8.24 'agni@h jyOti@h aha@h Sukla@h shaT` maasaa uttaraayaNam`/ tatra prayaataa gachChan~ti brahma brahmavida@h janaa@h.'// 8.25 'dhooma@h raatri@h tathaa kRushNa shaT`maasaa dakshiNaayanam`/ tatra chaan~dramasam` jyOti@h yOgee praapya nivartatE.'// 8.26 'Sukla, kRushNE gatee hi EtE jagata@h SaaSwatE matE/ Ekayaa yaati anaavRuttim` anyayaa aavartatE puna@h.'// 8.27 'na EtE sRutee paartha! jaanan` yOgee muhyati kaSchana/ tasmaat` sarwEshu kaalEshu yOgayukta@h bhava arjuna!.'// 8.28 'vEdEshu yajNjEshu tapa@hsu cha Eva - daanEshu yat` puNyaphalam` pradishTam`/ aatyEti tat`sarwam` idaM viditwaa - yOgee paraM sthaanam` upeiti cha aadyam`.'// ------

Posted by: SATYA RAMA PRASAD KALLURI At: 18, Nov 2006 0:06:20 AM IST
Sreemadbhagavadgeetaa -------------------- 7va adhyaayaM - vijNjaanayOgaM ------------------------------ Sree bhagavaan` uvaacha - ----------------------- 7.1 'mayi aasakta manaa@h paartha! yOgam` yuNjjan` mat` aaSraya@h/ asaMSayam` samagram` maam` yathaa jNjaasyasi tat` SruNu.// 7.2 'jNjaanam` tE ahaM savijNjaanam` idam` vakshyaami aSEshata@h/ yat` jNjaatwaa na iha bhooya@h anyat` jNjaatavyam` avaSishyatE.'// 7.3 'manushyaaNaam` sahasrEshu kaSchit` yatati siddhayE/ yatataam` api siddhaanaam` kaSchit` maam` vEtti tattwata@h.'// 7.4 'bhoomi@h aapa@h anala@h vaayu@h kham` mana@h buddhi@h Eva cha/ ahaMkaaram iti iyam` mE bhinnaa prakRuti@h ashTadhaa.'// 7.5 'aparaa iyam` ita@h tu anyaam` prakRutim` viddhi mE paraam`/ jeevabhootaam` mahaabaahO! yayaa idaM dhaaryatE jagat`.'// 7.6 'Etat` yOneeni bhootaani sarwaaNi iti upadhaaraya/ aham` kRutsnasya jagata@h prabhava@h pralaya@h tathaa.'// 7.7 'matta@h parataram` na anyat` kiMchit` asti dhanaMjaya!/ mayi sarwam` idaM prOtam` sootrE maNigaNaa iva.'// 7.8 'rasa@h aham` apsu koun~tEya! prabhaa asmi SaSisooryayO@h/ praNava@h sarwavEdEshu Sabda@h khE pourusham` nRushu@h.'// 7.9 'puNya@h gandha@h pRuthivyaam` cha, tEja@h cha asmi vibhaavasou,/ jeevanam` sarwabhootEshu, tapa@h cha asmi tapaswishu.'// 7.10 'beejam` maam` sarwabhootaanaam` viddhi paartha! sanaatanam`/ buddhi@h buddhimataam` asmi tEja@h tEjaswinaam` aham`.' 7.11 'balam` balavataam` cha aham` kaamaraagavivarjitam`/ dharma-aviruddha bhootEshu kaama@h asmi bharatarshabha@!.' 7.12 'yE cha Eva saattwikaa bhaavaa@h raajasaa@h taamasaa@h cha yE matta@h Eva iti taan` viddhi na tu aham` tEshu tE mayi.'// 7.13 'tribhi@h guNamayei@h bhaavei@h Ebhi@h sarwaM idaM jagat`/ mOhitam` na abhijaanaati maam` Ebhya@h param` avyayam`.'// 7.14 'deivee hi Eshaa guNamayee mama maayaa duratyayaa/ maam` Eva yE prapadyan~tE maayaam` EtaaM taran~ti tE.'// 7.15 'na maam` dushkRutina@h mooDhaa@h prapadyan~tE naraadhamaa@h/ maayayaa apahRutajNjaanaa@h aasuram` bhaavam` aaSritaa@h.'// 7.16 chaturvidhaa@h bhajan~tE maam` janaa@h sukRutina@h arjuna!/ aarta@h, jijNjaasu@h arthaarthee, jNjaanee cha bharatarshabha!.'// 7.17 'tEshaam` jNjaanee nityayukta@h Ekabhakti@h viSishyatE/ priya@h hi jNjaanina@h atyartham` aham` sa@h cha mama priya@h.'// 7.18 'udaaraa@h sarwa Eva EtE jNjaanee tu aatma Eva mE matam`/ aasthita@h sa@h hi yuktaatmaa maaM Eva anuttamaam` gatim`.'// 7.19 'bahoonaam` janmanaam` an~tE jNjaanavaan` maam` prapadyatE/ 'vaasudEva@h sarwam`' - iti sa@h mahaatmaa sudurlabha@h.'// 7.20 'kaamei@h tei@htei@h hRutajNjaanaa@h prapadyan~tE anyadEvataa@h/ tam` tam` niyamam` aasthaaya prakRutyaa niyataa@h swayaa.'// 7.21 'ya@h ya@h yaam` yaam` tanum` bhakta@h Sraddhayaa architum` ichChati/ tasya tasya achalaam` Sraddhaam` taam` Eva vidadhaami aham`.'// 7.22 'sa@h tayaa Sraddhayaa yukta@h tasya aaraadhanam` eehatE/ labhatE cha tata@h kaamaan` mayaa Eva vihitaan` hi taan`.'// 7.23 'an~tavat tu phalam` tEshaam` tat` bhavati alpamEdhasaam`/ dEvaan` dEvayaja@h yaan~ti mat` bhaktaa@h yaan~ti maam` api.'// 7.24 'avyaktam` vyaktim` aapannam` manyan~tE maam` abuddhaya@h/ param` bhaavam` ajaanan~ta@h mama avyayam` anuttamam`.'// 7.25 'na aham` prakaaSa@h sarwasya yOgamaayaasamaavRuta@h/ mooDha@h ayaM na abhijaanaati lOka@h maam` ajam` avyayam`.'// 7.26 'vEda aham` samateetaani, vartamaanaani cha arjuna!/ bhavishyaaNi cha bhootaani maam` tu vEda na kaSchana.'// 7.27 'ichChaadwEsha samutthEna dwan~dwamOhEna bhaarata!/ sarwabhootaani sammOham` sargE yaan~ti paran~tapa!' 7.28 'yEshaam` tu an~tagatam` paapam` janaanaam` puNyakarmaNaam`/ tE dwan~dwamOhanirmuktaa bhajan~tE maam` dRuDhavrataa@h.'// 7.29 'jaraamaraNa mOkshaaya maam` aaSritya yatan~ti yE/ tE brahma tat` vidu@h kRutsnam` adhyaatmam` karma cha akhilam`.'// 7.30 'saadhibhootaadhideivam` maam` saadhiyajNjam` cha yE vidu@h/ prayaaNakaalE api cha maam` tE vidu@h yuktachEtasa@h.'// -----

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 11:06:41 PM IST
Sreemadbhagavadgeetaa -------------------- 6va adhyaayaM - aatmasaMyama(dhyaana)yOgaM ------------------------------------------ Sree bhagavaan` uvaacha - ----------------------- 6.1 'anaaSrita@h karmaphalam` kaaryam` karma karOti ya@h/ sa sannyaasee cha yOgee cha na niragni@h na cha akriya@h.'// 6.2 'yam` sannyaasam` iti praahu@h yOgam` tam` viddhi paaMDava!/ na hi asannyastasaMkalpa@h yOgee bhavati kaSchana.'// 6.3 'aarurukshO@h munE@h yOgam` karma kaaraNam` uchyatE/ yOgaarooDhasya tasya Eva Sama@h kaaraNam` uchyatE.'// 6.4 'yadaa hi in~driyaarthEshu na karmasu anushajjatE/ sarwasaMkalpasannyaasee yOgaarooDha@h tadaa uchyatE.'// 6.5 'uddharEt` aatmanaa aatmaanam` - na aatmaanam` avasaadayEt`/ aatmeiva hi aatmana@h ban~dhu@h aatmeiva ripu@h aatmana@h.'// 6.6 'ban~dhu@h aatmaa aatmana@h tasya yEna aatmeiva aatmanaa jita@h/ anaatmana@h tu SatrutwE vartEta aatmeiva Satruvat`.'// 6.7 'jitaatmana@h, praSaan~tasya paramaatmaa samaahita@h/ SeetOshNa sukhadu@hkhEshu tathaa - maana,avamaanayO@h.'// 6.8 ' jNjaanavijNjaana tRuptaatmaa, kooTastha@h, vijitEn~driya@h/ yukta@h - iti uchyatE yOgee sama - lOshTaaSmakaamchana@h.'// 6.9 'suhRut`, mitra, ari, udaaseena, madhyastha, dwEshya, ban~dhushu/ saadhushu api, cha paapEshu, samabuddhi@h viSishyatE.'// 6.10 'yOgee yuNjjeeta satatam`, aatmaanam` rahasi sthita@h/ Ekaakee yatachittaatmaa, niraaSee@h aparigraha@h.'// 6.11 'Suchou dESE pratishThaapya, sthiram` aasanam` aatmana@h/ na ati uchChritam` na ati neecham`, chElaajina kuSOttaram`.'// 6.12 'tatra Ekaagram` mana@h kRutwaa, yata chitta, in~driyakriya@h/ upaviSya aasanE yuNjjyaat` yOgam` aatmaviSuddhayE.'// 6.13 'samam` kaayaSirOgreevam`, dhaarayan` achalam` sthira@h/ saMprEkshya naasikaagram` swam` diSa@h cha anavalOkayan`.//' 6.14 'praSaan~taatmaa vigatabhee@h brahmachaarivratE sthita@h/ mana@h saMyamya mat` chitta@h yukta aaseeta matpara@h.'// 6.15 'yuNjjan` Evam` sadaa aatmaanam`, yOgee niyatamaanasa@h/ Saan~tim` nirwaaNaparamaam`, mat` saMsthaam` adhigachChati.'// 6.16 ' na ati aSnata@h tu yOga@h asti, na cha Ekaan~tam` anaSnata@h,/ na cha atiswapnaSeelasya, jaagrata@h na Eva cha arjuna!.'// 6.17 'yuktaahaara vihaarasya, yuktachEshTasya karmasu,/ yuktaswapnaavabOdhasya yOga@h bhavati du@hkhahaa.'// 6.18 'yadaa viniyatam` chittam`, aatmani Eva avatishThatE/ nispRuha@h sarwakaamEbhya@h yukta iti uchyatE tadaa.'// 6.19 'yathaa deepa@h nivaatastha@h na iNggatE saa upamaa smRutaa/ yOgina@h yatachittasya yuNjjata@h yOgam` aatmana@h.'// 6.20 'yatra uparamatE chittam` niruddham` yOgasEvayaa/ yatra cha Eva aatmana aatmaanam` - paSyan` aatmani tushyati.'// 6.21 'sukham` aatyan~tikam` yat` tat` buddhigraahyam` ateen~driyam`/ vEtti yatra na cha Eva ayam` sthita@h chalati tattwata@h.'// 6.22 'yam` labdhwaa cha aparam` laabham` manyatE na adhikam` tata@h/ yasmin` sthita@h na du@hkhEna guruNaa api vichaalyatE.'// 6.23 tam` vidyaat` du@hkhasaMyOgaviyOgam` yOga saMjNjitam`/ sa niSchayEna yOktavya@h yOga@h anirwiNNachEtasaa.'// 6.24 'saMkalpa prabhavaan` kaamaan` tyaktwaa sarwaan` aSEshata@h/ manasaa Eva in~driyagraamam` viniyamya saman~tata@h.'// 6.25 ' Sanei@h Sanei@h uparamEt` buddhyaa dhRutigRuheetayaa/ aatmasaMstham` mana@h kRutwaa na kiMchit` api chin~tayEt`.'// 6.26 'yata@h yata@h niScharati mana@h chaMchalam` asthiram`/ tata@h tata@h niyamya Etat` aatmani Eva vaSam` nayEt`.'// 6.27 praSaan~ta manasam` hi Enam` yOginam` sukham` uttamam`/ upa Eti Saan~tarajasam` brahmabhootam` akalmasham`.'// 6.28 'yuNjjan` Evam` sadaa aatmaanam` yOgee vigatakalmasha@h/ sukhEna brahmasaMsparSam`, atyan~tam` sukham` aSnutE.'// 6.29 'sarwabhootastham` aatmaanam` sarwabhootaani cha aatmani/ eekshatE yOgayuktaatmaa, sarwatra samadarSana@h.'// 6.30 'ya@h maam` paSyati sarwatra, sarwam` cha mayi paSyati/ tasya aham` na praNaSyaami, sa@h cha mE na praNaSyati.'// 6.31 'sarwabhootasthitam` ya@h maam` bhajati Ekatwam` aasthita@h/ sarwathaa vartamaana@h api sa@h yOgee mayi vartatE.'// 6.32 'aatma upamyEna sarwatra samam` paSyati ya@h arjuna!/ sukham` vaa yadi du@hkham` - sa@h yOgee parama@h mata@h.'// arjuna uvaacha - -------------- 6.33 ' ya@h ayam` yOga@h twayaa prOkta@h - saamyEna madhusoodana!/ Etasya aham` na paSyaami - chamchalatwaat` sthitim` sthiraam`.'// 6.34 ' chaMchalam` hi mana@h kRushNa! pramaathi balavat` dRuDham`/ tasya aham` nigraham` manyE - vaayO@h iva sudushkaram`.'// Sree bhagavaan` uvaacha - ----------------------- 6.35 asaMSayam` mahaabaahO! mana@h durnigraham` chalam`/ abhyaasEna tu koun~tEya! veiraagyENa cha gRuhyatE.'// 6.36 'asaMSayaatmanaa yOga@h dushpraapa iti mE mati@h/ vaSyaatmanaa tu yatataa Sakya@h avaaptum` upaayata@h.'// arjuna uvaacha - -------------- 6.37 'ayati@h SraddhayOpEta@h yOgaat` chalitamaanasa@h/ apraapya yOgasaMsiddhim` kaam` gatim` kRushNa! gachChati?.'// 6.38 'kachchit` ubhayavibhrashTa@h Chinnaabhram` iva naSyati/ apratishTha@h mahaabaahO! vimooDha@h brahmaNa@h pathi?'// 6.39 'Etam` mE saMSayam` kRushNa! ChEttum` arhasi aSEshata@h/ twat` anya@h saMSayasya asya ChEttaa na hi upapadyatE.'// Sree bhagavaan` uvaacha - ----------------------- 6.40 'paartha! na Eva iha, na amutra vinaaSa@h tasya vidyatE/ na hi kalyaaNakRut` kaSchit` durgatim` taata! gachChati.'// 6.41 'praapya puNyakRutaam` lOkaan` ushitwaa SaaSwatee@h samaa@h/ Sucheenaam` Sreemataam` gEhE yOgabhrashTa@h abhijaayatE.'// 6.42 'athavaa yOginaam` Eva kulE bhavati dheemataam`/ Etat` hi durlabhataram` lOkE janma yat` eedRuSam`.'// 6.43 'tatra tam` buddhisaMyOgam` labhatE pourvadeihikam`/ yatatE cha tata@h bhooya@h saMsiddhou kurunan~dana!.'// 6.44 poorvaabhyaasEna tEna Eva hriyatE hi avaSa@h api sa@h/ jijNjaasu@h api yOgasya Sabdabrahma ativartatE.'// 6.45 'prayatnaat` yatamaana@h tu yOgee saMSuddhakilbisha@h/ anEkajanma saMsiddha@h tata@h yaati paraaM gatim`.'// 6.46 'tapaswibhya@h adhika@h yOgee jNjaanibhya@h api mata@h adhika@h/ karmibhya@h cha adhika@h yOgee tasmaat` yOgee bhava arjuna!'// 6.47 'yOginaam` api sarwEshaam` mat` gatEna an~taraatmanaa/ Sraddhaavaan` bhajatE ya@h maam` sa@h mE yuktatama@h mata@h.'// ------

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 10:51:34 PM IST
Sreemadbhagavadgeetaa -------------------- 5va adhyaayaM - karmasannyaasayOgaM ----------------------------------- arjuna uvaacha - -------------- 5.1 'sannyaasam` karmaNaam` kRushNa! puna@h yOgam` cha SaMsasi/ yat` SrEya@h E tayO@h Ekam` tat` mE broohi suniSchitam`.'// Sree bhagavaan` uvaacha - ----------------------- 5.2 'sannyaasa@h, karmayOga@h cha niSSrEyasakarou ubhou/ tayO@h tu karmasannyaasaat` karmayOga@h viSishyatE.'// 5.3 'jNjEya@h sa@h nityasannyaasee ya@h na dwEshTi na kaaMkshati/ nirdwan~dwa@h hi mahaabaahO! sukhaM ban~dhaat` pramuchyatE.'// 5.4 'saaMkhya,yOgou pRuthak` baalaa@h pravadan~ti - na paMDitaa@h/ Ekam` api aasthita@h samyak` ubhayO@h vin~datE phalam`.'// 5.5 'yat` saaMkhyei@h praapyatE sthaanam` tat` yOgei@h api gamyatE/ Ekam` saaMkhyam` cha yOgam` cha ya@h paSyati - sa@h paSyati.'// 5.6 'sannyaasa@h tu mahaabaahO! du@hkham` aptum` ayOgata@h/ yOgayukta@h muni@h brahma na chirENa adhigachChati.'// 5.7 'yOgayukta@h, viSuddhaatmaa, vijitaatmaa, jitEn~driya@h,/ sarwabhootaatmabhootaatmaa kurwan` api na lipyatE.'// 5.8 'na Evam` kiMchit` karOmi' - iti yukta@h manyEta tattwavit`/ paSyan`, SruNwan`, spRuSan`, jighran`, aSnan`, gachChan`, swapan`, Swasan`.'// 5.9 'pralapan`, visRujan`, gRuhNan`, unmishan` nimishan` api/ 'in~driyaaNi in~driyaarthEshu vartan~ta' - iti dhaarayan`.'// 5.10 'brahmaNi aadhaaya karmaaNi saMgam` tyaktwaa karOti ya@h/ lipyatE na sa@h paapEna padmapatraM iva aMbhasaa.'// 5.11 'kaayEna, manasaa, buddhyaa kEvalei@h in~driyei@h api yOgina@h karma kurwan~ti saMgam` tyaktwaa - aatmaSuddhayE'.// 5.12 'yukta@h karmaphalam` tyaktwaa Saan~tim` aapnOti neishThikeem`/ ayukta@h kaamakaarENa phalE sakta@h nibadhyatE.'// 5.13 'sarwa karmaaNi manasaa sannyasya astE sukham` vaSee navadwaarE purE dEhee na Eva kurwan` na kaarayan`.'// 5.14 'na kartRutwam` na karmaaNi lOkasya sRujati prabhu@h/ na karmaphalasaMyOgam` swabhaava@htu pravartatE.'// 5.15 'na aadattE kasyachit` paapam` na cha Eva sukRutam` vibhu@h/ ajNjaanEna aavRutam` jNjaanam` tEna muhyan~ti jan~tava@h.'// 5.16 'jNjaanEna tu tat` ajNjaanam` yEshaam` naaSitam` aatmana@h/ tEshaam` aadityavat` jNjaanam` prakaaSayati tat` param`.'// 5.17 'tat` buddhaya@h, tat` aatmaana@h, tat` nishThaa@h tat`paraayaNaa@h/ gachChan~ti apunaraavRuttim` jNjaananirdhoota kalmashaa@h.'// 5.18 'vidyaavinayasaMpannE braahmaNE, gavi, hastini/ Suni cha Eva, SwapaakE cha - paMDitaa@h samadarSina@h.'// 5.19 'iha Eva tei@h jita@h sarga@h Eshaam` saamyE sthitam` mana@h/ nirdOsham` hi samam` brahma tasmaat` brahmaNi tE sthitaa@h.'// 5.20 'na prahRushyEt` priyam` praapya, na udwijEt` praapya cha apriyam`/ sthirabuddhi@h asammooDha@h brahmavit` brahmaNi sthita@h.'// 5.21 ' baahyasparSEshu asaktaatmaa vin~dati aatmani yat` sukham`/ sa@h brahmayOgayuktaatmaa sukham` akshayam` aSnutE.'// 5.22 'yE hi samsparSajaa@h bhOgaa@h du@hkhayOnaya@h Eva tE/ aadi-an~tavan~ta@h koun~tEya! na tEshu ramatE budha@h.'// 5.23 'SaknOti iha Eva ya@h sODhum` praak SareeravimOkshaNaat`/ kaamakrOdhOdbhavam` vEgam` sa@h yukta@h sa@h sukhee nara@h.'// 5.24 'ya@h an~tassukha@h, an~taraaraama@h, tathaa ya@h an~tarjyOti@h Eva ya@h/ sa@h yOgee brahmanirwaaNam` brahmabhoota@h adhigachChati.'// 5.25 'labhan~tE brahmanirwaaNam` Rushaya@h ksheeNakalmashaa@h/ Chinnadweidhaa@h yataatmaana@h sarwabhootahitE rataa@h.'// 5.26 'kaamakrOdhaviyuktaanaam` yateenaam` yatachEtasaam`/ abhita@h brahmanirwaaNam` vartatE viditaatmanaam`.'// 5.27 'sparSaan` kRutwaa bahi@h baahyaan`, chakshu@h cha Eva an~tarE bhruvO@h/ praaNa-apaanou samou kRutwaa, naasaa abhyantarachaariNou.'// 5.28 'yata in~driya manObuddhi@h muni@h mOkshaparaayaNa@h/ vigata ichChaa, bhaya, krOdha@h ya@h sadaa mukta Eva sa@h.'// 5.29 'bhOktaaram` yajNjatapasaam` sarwalOkamahESwaram`/ suhRudam` sarwabhootaanaam` jNjaatwaa maam` Saan~tim` RuchChati.'// -----

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 10:02:55 PM IST
savaraNa -------- 4.1 'imam` vivaswatE yOgam` prOktavaan` aham` avyayam`/ vivaswaan` manavE praaha, manu@h ikshwaakavE abraveet`.'//

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 9:57:27 PM IST
Sreemadbhagavadgeetaa -------------------- 4va adhyaayaM - jNjaanayOgaM ---------------------------- Sree bhagavaan` uvaacha - ----------------------- 4.1 'imam` vivaswatE yOgam` prOktavaan` aham` avyayam`/ vivaswaan` manavE praaha, mnu@h ikshwaakavE abraveet`.'// 4.2 'Evam` paraMparaapraaptam` imam` raajarshaya@h vidu@h/ sa kaalEna iha mahataa yOga@h nashTa@h paran~tapa@h.'// 4.3 'sa@h Eva ayam` mayaa tE adya yOga@h prOkta@h puraatana@h/ bhakta@h asi, mE sakhaa cha - iti rahasyam` hi Etat` uttamam`.'// arjuna uvaacha - -------------- 4.4 'aparam` bhavata@h janma, param` janma vivaswata@h/ katham` Etat` vijaaneeyaam` twam` adou prOktavaan` - iti?'// Sree bhagavaan` uvaacha - ----------------------- 4.5 'bahooni mE vyateetaani janmaani tava cha arjuna!/ taani aham` vEda sarwaaNi, na twam` vEttha paran~tapa!'// 4.6 'aja@h apisan` , avyayaatmaa, bhootaanaam` eeswara@h api san`/ prakRutim` swaam` adhishThaaya saMbhavaami aatmamaayayaa.'// 4.7 'yadaa yadaa hi dharmasya glaani@h bhavati bhaarata!/ abhyutthaanam` adharmasya - tadaa aatmaanam` sRujaami aham`.'// 4.8 'paritraaNaaya saadhoonaam` vinaaSaaya cha dushkRutaam`/ dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE.'// 4.9 'janma karma cha mE divyam` Evam` ya@h vEtti tattwata@h/ tyaktwaa dEham` punarjanma na Eti maam` Eti sa@h arjuna!'// 4.10 'veeta-raaga,bhaya,krOdhaa@h manmayaa maam` upaaSritaa@h/ bahava@h jNjaanatapasaa pootaa madbhaavam` aagataa@h.'// 4.11 yE yathaa maam` prapadyan~tE taan` tathaa Eva bhajaami aham`/ mama vartma anuvartan~tE manushyaa@h paartha! sarwaSa@h.'// 4.12 'kaaMkshan~ta karmaNaam` siddhim` yajan~ta iha dEvataa@h/ kshipram` hi maanushElOkE siddhi@h bhavati karmajaa.'// 4.13 'chaaturwarNyam` mayaa sRushTam` guNakarma vibhaagaSa@h tasya kartaaram` api maam` viddhi - akartaaram` avyayam`.'// 4.14 'na maam` karmaaNi liMpan~ti na mE karmaphalE spRuhaa/ iti maam` ya@h abhijaanaati karmabhi@h na sa@h badhyatE.'// 4.15 'Evam` jNjaatwaa kRutam` karma poorwei@h api mumukshubhi@h/ kuru karma Eva tasmaat` twam` poorvei@h poorwataram` kRutam`.'// 4.16 'kim` karma? kim` akarma?' - iti kavaya@h api atra mOhitaa@h/ tat` tE karma pravakshyaami - yat` jNjaatwaa mOkshyasE aSubhaat.'// 4.17 'karmaNa@h api bOddhavyam`, bOddhavyam` cha vikarmaNa@h,/ akarmaNa@h cha bOddhavyam` gahanaa karmaNa@h gati@h.'// 4.18 'karmaNi akarma ya@h paSyEt` akarmaNi cha karma ya@h/ sa buddhimaan` manushyEshu, sa yukta@h kRutsnakarmakRut`.'// 4.19 'yasya sarwE samaaraMbhaa@h kaamasaMkalpavarjitaa@h/ jNjaanaagnidagdhakarmaaNam` tam` aahu@h paMDitam` budhaa@h.'// 4.20 'tyaktwaa karmaphalaasamgam` nityatRupta@h niraaSraya@h/ karmaNi abhipravRutta@h api - na Eva kiMchit` karOti sa@h.'// 4.21 'niraaSee@h, yatachittaatmaa tyaktasarwaparigraha@h/ Saareeram` kEvalam` karma kurwan` na aapnOti kilbisham`.'// 4.22 'yadRuchChaa laabha san~tushTa@h, dwaMdwaateeta@h, vimatsara@h,/ .. sama@h siddhou-asiddhou cha kRutwaa api na nibadhyatE.'// 4.23 'gatasaMgasya, muktasya, jNjaanaavasthitachEtasa@h/ yajNjaaya aacharata@h karma samagram` pravileeyatE.'// 4.24 'brahma-arpaNam`, brahma-havi@h, brahmaagnou brahmaNaa hutam`/ brahma Eva tEna gan~tavyam` brahmakarma samaadhinaa.'// 4.25 'deivam` Eva aparE yajNjam` yOgina@h paryupaasatE/ brahmaagnou aparE yajNjam` yajNjEna Eva upajuhwati.'// 4.26 ' SrOtraadeeni in~driyaaNi anyE saMyamaagnishu juhwati,/ Sabdaadeen` vishayaan` anya in~driyaagnishu juhwati.'// 4.27 'sarwaaNi in~driyakarmaaNi praaNakarmaaNi cha aparE/ aatmasaMyamayOgaagnou juhwati jNjaanadeepitE.'// 4.28 'dravyayajNjaa@h, tapOyajNjaa@h, yOgayajNjaa@h tathaa aparE/ swaadhyaaya jNjaanayajNjaaScha yataya@h saMSitavrataa@h.'// 4.29 'apaanE juhwati praaNam` praaNE apaanam` tathaa aparE/ praaNaapaanagatee ruddhwaa praaNaayaamaparaayaNaa@h.'// 4.30 'aparE niyataahaaraa@h praaNaan` praaNEshu juhwati/ sarwE api EtE yajNjavida@h yajNjakshapitakalmashaa@h.'// 4.31 'yajNjaSishTa amRutabhuja@h yaan~ti brahma sanaatanam`/ na ayam` lOkE asti ayajNjasya kuta@h anya@h? kurusattama!'// 4.32 Evam` bahuvidhaa yajNaa@h, vitataa brahmaNa@h mukhE/ karmajaan` viddhi taan` sarwaan` Evam` jNjaatwaa vimOkshyasE.'// 4.33 'SrEyaan` dravyamayaat` yajNjaat` - jNjaanayajNja@h paran~tapa!/ sarwam` karma akhilam` paartha! jNjaanE parisamaapyatE.'// 4.34 tat` viddhi praNipaatEna, paripraSnEna sEvayaa/ upadEkshyan~ti tE jNjaanam` jNjaanina@h tattwadarSina@h'// 4.35 'yat` jNjaatwaa na puna@h mOham`, Evam` yaasyasi paaMDava!/ yEna bhootaani aSEshENa, drakshyasi aatmani athO mayi.'// 4.36 ' api chEt` asi paapEbhya@h sarwEbhya@h paapakRuttama@h/ sarwam` jNjaanaplavEna Eva vRujinam` saMtarishyasi.'// 4.37 'yathaa EdhaaMsi samiddha@h agni@h bhasmasaat` kurutE arjuna!/ jNjaanaagni@h sarwakarmaaNi bhasmasaat` kurutE tathaa.'// 4.38 'nahi jNjaanEna sadRuSam` pavitram` iha vidyatE/ tat` swayam` yOgasamsiddha@h kaalEna aatmani vin~dati.'// 4.39 'Sraddhaavaan` labhatE jNjaanam` tat`para@h saMyatEn~driya@h/ jNjaanam` labdhwaa paraam` Saan~tim` achirENa adhigachChati.'// 4.40 'ajNa@h cha, aSraddhadhaana@h cha, saMSayaatmaa vinaSyati/ na ayam` lOka@h asti, na para@h na sukham` saMSayaatmana@h.'// 4.41 'yOga sannyasta karmaaNam` jNjaanasaMChinnasaMSayam`/ aatmavan~tam` na karmaaNi nibadhnan~ti dhanaMjaya!'// 4.42 'tasmaat` ajNjaanasaMbhootam`, hRut`stham` jNjaanaasinaa aatmana@h/ Chittwaa Enam` saMSayam` yOgam` aatishTha, uttishTha bhaarata!.'// ------

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 8:54:08 PM IST
Sreemadbhagavadgeetaa -------------------- 3va adhyaayaM - karmayOgaM -------------------------- arjuna uvaacha - -------------- 3.1 'jyaayasee chEt` karmaNa@h tE mataa buddhi@h janaardana! tat` kim` karmaNi ghOrE maam` niyOjayasi? kESava!'// 3.2 'vyaamiSrENEva vaakyEna buddhim` mOhayaseeva mE/ tadEkam` vada niSchitya yEna SrEya@h aham` aapnyuyaam`.'// Sree bhagavaan` uvaacha - ----------------------- 3.3 'lOkE2smin` dwividhaa nishThaa puraa prOktaa mayaa anagha!/ jNjaanayOgEna saaMkhyaanaam` karmayOgEna yOginam`.'// 3.4 'na karmaNaam` anaaraMbhaat` neishkarmyam` purusha@h aSnutE/ na cha sannyasanaat` Eva siddhim` samadhigachChati.'// 3.5 'na hi kaSchit` kshaNam` api jaatu tishThati akarmakRut`/ kaaryatE hi avaSa@h karma sarwa@h prakRutijei@h guNei@h.'// 3.6 'karmEMdriyaaNi saMyamya ya aastE manasaa smaran`/ in~driyaarthaan` vimooDhaatmaa mithyaachaara@h sa@h uchyatE.'// 3.7 'ya@h tu in~driyaaNi manasaa niyamya aarabhatE arjuna!/ karmEn~driyei@h karmayOgam` asakta@h sa@h viSishyatE.'// 3.8 'niyatam` kuru karma twam` karma jyaayOhi akarmaNa@h/ Sareerayaatraapi cha tE na prasiddhyEt` akarmaNa@h'.// 3.9 'yajNjaarthaat` karmaNa@h anyatra lOka@h ayam` karmaban~dhana@h/ tadartham` karma koun~tEya! muktasaMga@h samaachara.'// 3.10 'saha yajNjaa@h prajaa@h sRushTwaa puraa uvaacha prajaapati@h/ anEna prasavishyadhwam` Esha@h va@h astu ishTakaamadhuk`.'// 3.11 'dEvaan` bhaavayata, anEna tE dEvaa@h bhaavayan~tu va@h/ parasparam` bhaavayan~ta@h SrEya@h param` avaapsyatha.'// 3.12 ' ishTaan` bhOgaan` hi va@h dEvaa@h daasyan~tE yajNjabhaavitaa@h/ tei@h dattaan` apradaaya Ebhya@h ya@h bhuNgtE stEna Eva sa@h.'// 3.13 'yajNjaSishTaaSina@h san~ta@h muchyan~tE sarwakilbishei@h/ bhuNjjatE tE tu agham` paapaa@h yE pachan~ti aatmakaaraNaat`.'// 3.14 'annaat` bhavan~ti bhootaani, parjanyaat` annasambhava@h,/ yajNjaat` bhavati parjanya@h, yajNja@h karmasamudbhava@h.'// 3.15 'karma brahmOdbhavam` viddhi, viddhi brahmaaksharasamudbhavam`/ tasmaat` sarwagatam` brahma nityam` yajNjE pratishThitam`.'// 3.16 'Evam` pravartitam` chakraM na anuvartayati iha ya@h/ aghaayu@h, indriyaaraama@h mOgham` paartha! sa@h jeevati.'// 3.17 'ya@h tu aatmarati@h Eva syaat` aatmatRupta@h cha maanava@h aatmani Eva cha san~tushTa@h tasya kaaryam` na vidyatE.'// 3.18 'na Eva tasya kRutEna artha@h na akRutEna iha kaSchana/ na cha asya sarwabhootEshu kaSchit` arthavyapaaSraya@h'.// 3.19 'tasmaat` asakta@h satatam` kaaryam` karma samaachara/ asakta@h hi aacharan` karma param` aapnOti poorusha@h.'// 3.20 'karmaNi Eva hi saMsiddhim` aasthitaa janakaadaya@h/ lOkasaMgraham` Eva api saMpaSyan` kartum` arhasi.'// 3.21 'yat` yat` aacharati SrEshTha@h tat` tat` Eva itara@h jana@h/ sa yat` pramaaNam` kurutE - lOka@h tat` anuvartatE.'// 3.22 'na mE paartha! asti kartavyam` trishu lOkEshu kiMchana/ na anavaaptam` avaaptavyam` varta Eva cha karmaNi.'// 3.23 yadi hi aham` na vartEyam` jaatu karmaNi atan~drita@h/ mama vartma anuvartan~tE manushyaa@h paartha! sarwaSa@h.'// 3.24 'utseedEyu@h imE lOkaa@h na kuryaam` karma chEt` aham`/ saMkarasya cha kartaa syaam` upahanyaam` imaa@h prajaa@h.'// 3.25 'saktaa@h karmaNi avidwaaMsa@h yathaa kurwan~ti bhaarata!/ kuryaat` vidwaan` tathaa asakta@h chikeershu@h lOkasaMgraham`.'// 3.26 'na buddhibhEdaM janayEt` ajNjaanaam` karmasamginaam`/ jOshayEt` sarwakarmaaNi vidwaan` yukta@h samaacharan`.'// 3.27 'prakRutE@h kriyamaaNaani guNei@h karmaaNi sarwaSa@h ahaMkaara vimooDhaatmaa 'karta ahaM' - iti manyatE.'// 3.28 'tattwavittu mahaabaahO!guNakarmavibhaagayO@h/ 'guNaa@h guNEshu vartan~ta' - iti matwaa, na sajjatE.'// 3.29 'prakRutE@h guNasammooDhaa@h sajjan~tE guNakarmasu/ taan` akRutsnavida@h man~daan` kRutsnavit` na vichaalayEt`.'// 3.30 'mayi sarwaaNi karmaaNi sannyasya adhyaatmachEtasaa/ niraaSee@h nirmama@h bhootwaa yuddhasva vigatajwara@h.'// 3.31 'yE mE matam` idam` nityam` anutishThan~ti maanavaa@h/ Sraddhaavan~ta@h anasooyan~ta@h muchyan~tE tE api karmabhi@h.'// 3.32 ' yE tu Etat` abhyasooyan~ta@h na anutishThan~ti mE matam`/ sarwajNjaanavimooDhaan` taan` viddhi nashTaan` achEtasa@h.'// 3.33 'sadRuSam` chEshTatE swasyaa@h prakRutE@h jNjaanavaan` api/ prakRutim` yaan~ti bhootaani nigraha@h kim` karishyati?'// 3.34 'in~driyasya in~driyasya arthE raagadwEshou vyavasthitou/ tayO@h na vaSam` aagachChEt` tou hi asya paripan~thinou.'// 3.35 'SrEyaan` swadharma@h - viguNa@h, paradharmaat` swanushThitaat`/ swadharmE nidhanam` SrEya@h paradharma@h bhayaavaha@h.'// arjuna uvaacha - -------------- 3.36 'atha kEna prayukta@h ayam` paapam` charati poorusha@h/ anichChan` api vaarshNEya! balaat` iva niyOjita@h?'// Sree bhagavaan` uvaacha - ----------------------- 3.37 'kaama Esha, krOdha Esha rajOguNa samudbhava@h/ mahaaSana@h, mahaapaapmaa viddhi EnaM iha veiriNam`// 3.38 'dhoomEna aavriyatE vahni@h, yathaa aadarSa@h malEna, cha/ yathaa ulbEna aavRuta@h garbha@h tathaa tEna idaM aavRutam`'// 3.39 aavRutaM jNjaanam` EtEna jNjaanina@h nityaveiriNaa/ kaamaroopENa koun~tEya! dushpoorENa analEna cha.'// 3.40 'iMdriyaaNi mana@h, buddhi asya adhishThaanam` uchyatE Etei@h wimOhayati Esha@h jNjaanam` aavRutya dEhinam`.'// 3.41 'tasmaat` twam` in~driyaaNi aadou niyamya bharatarshabha!/ paapmaanam` prajahi hi Enam` jNjaana-vijNjaananaaSinam`.'// 3.42 'in~driyaaNi paraaNi aahu@h in~driyEbhya@h param` mana@h,/ manasa@h tu paraa buddhi@h, ya@h buddhE@h parata@h tu sa@h.'// 3.43 'Evam` buddhE@h param` buddhwaa saMstabhya aatmaanam` aatmanaa/ jahi Satrum` mahaabaahO! kaamaroopam` duraasadam`.'// ------

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 9:17:35 AM IST
Sreemadbhagavadgeetaa -------------------- reMDava adhyaayaM - saaMkhyayOgaM --------------------------------- saMjaya uvaacha - ---------------- 2.1 tam` tathaa kRupayaavishTam`, aSrupoorNaakulEkshaNam`/ visheedan~tam` idam` vaakyam` uvaacha madhusoodana@h.'//, Sree bhagavaan` uvaacha - ----------------------- 2.2 'kutastwaa kaSmalam` idaM vishamE samupasthitam`/ anaaryajushTaM, aswargyaM, akeertikaraM arjuna?'// 2.3 'kleibyaM maa smagama@h paartha! na Etat` twayi upapadyatE/ kshudraM hRudayadourbalyaM tyaktwaa uttishTha paran~tapa!'// arjuna uvaacha - -------------- 2.4 katham` bheeshmam` aham` saMkhyE drONam` cha madhusoodana!/ ishubhi@h pratiyOtsyaami poojaarhou? arisoodana! 2.5 'guroon` ahatwaa hi mahaanubhaavaan` - SrEya@h bhOktum` bheikshyam` api ihalOkE/ hatwaa arthakaamaan` tu guroon` iha Eva - bhuNjjeeya bhOgaan` rudhirapradigdhaan`.'// 2.6 na cha Etat` vidma@h katarat` na gareeya@h - yadwaa jayEma yadi vaa na@h jayEyu@h/ yaan` Eva hatwaa na jijeevishaama@h - tE avasthitaa@h pramukha dhaartaraashTraa@h.'// 2.7 'kaarpaNyadOsha-upahataswabhaava@h - pRuchChaami twaam` dharmasammooDhachEtaa@h/ yat` SrEya@h yat` syaat` niSchitam` broohi tat` mE - Sishya@h tE aham` Saadhi maam` twaam` prapannam`.'// 2.8 'na hi prapaSyaami mama anupadyaat` - `yat` SOkam` uchChOshaNam` in~driyaaNaam`/ avaapya bhoomou asapatnam` Ruddham` - raajyam` suraaNaam` api cha aadhipatyam`.'// saMjaya uvaacha - --------------- 2.9 'Evam` uktwaa hRusheekESam` guDaakESa@h paran~tapa@h/ na yOtsya iti gOvin~dam` uktwaa tooshNeem` babhoovaha.'// 2.10 'tam` uvaacha hRusheekESa@h prahasanniva bhaarata!/ sEnayO@h ubhayO@h madhyE visheedan~tam` idam` vacha@h.'// Sree bhagavaan` uvaacha - ----------------------- 2.11 'aSOchyaan` an~vaSOcha: twam` prajNaavaadaaMScha bhaashasE/ gataasoon` agataasoon` cha na anuSOchan~ti paMDitaa@h.'// 2.12 ' na tu Eva aham` jaatu naasaM, na twam` na imE janaadhipaa@h/ na cha Eva na bhavishyaama@h sarwE vayam` ata@hparam`.'// 2.13 'dEhina@h asmin` yathaa dEhE koumaaram`, youvanam` jaraa/ tathaa dEhaan~tarapraapti@h dheera@h tatra na muhyati.'// 2.14 'maatraa sparSaastu koun~tEya! SeetOshNasukhadu@hkhadaa@h/ aagama-apaayina@h, anityaa@h taan` titikshaswa bhaarata!.'// 2.15 'yam` hi na vyathayan~ti EtE purusham` purusharshabha@h/ sama-sukhadu@hkham` dheeram` sa@h amRutatwaaya kalpatE.'// 2.16 'na asata@h vidyatE bhaava@h, na abhaava@h vidyatE sata@h/ ubhaya@h api dRushTa@h an~ta@htu anayO tattwadarSibhi@h.'// 2.17 'avinaaSi tu tat` viddhi yEna sarwam` idam` tatam`/ vinaaSam` avyayasya asya na kaSchit` kartum` arhati.'// 2.18 an~tavan~ta@h imE dEhaa@h nityasya uktaa@h SareeriNa@h/ anaaSina@h apramEyasya tasmaat` yuddhaswa - bhaarata!'// 2.19 'ya Enam` vEtti han~taaram` ya@h cha Enam` manyatE hatam`/ ubhou tou na vijaaneeta@h na ayam` han~ti na hanyatE.'// 2.20 'na jaayatE, mriyatE vaa kadaachit` - na ayam` bhootwaa bhavitaa vaa na bhooya@h/ aja@h nitya@h SaaSwata@h ayam` puraaNa@h - na hanyatE hanyamaanE SareerE.'//' 2.21 'vEda avinaaSinam` nityam` ya@h Enam` ajam` avyayam`/ katham` sa@h purusha@h paartha! kam` ghaatayati? han~ti kam`?'// 2.22 'vaasaaMsi jeerNaani yathaa vihaaya - navaani gRuhNaati nara@h aparaaNi/ tathaa SareeraaNi vihaaya jeerNaani - anyaani saMyaati navaani dEhee.'// 2.23 'na Enam` Chin~dan~ti SastraaNi na Enam` dahati paavaka@h na cha Enam` klEdayan~ti aapa@h na SOshayati maaruta@h.'// 2.24 'achChEdya@h ayam`, adaahya@h ayam`, aklEdya@h, aSOshya@h Eva cha/ nitya@h sarwagatastha@h sthaaNu@h achala@h ayam` sanaatana@h.'// 2.25 'avyakta@h ayam`, achin~tya@h ayam`, avikaarya@h ayam` - uchyatE/ tasmaat` Evam` viditwaa Enam` na anuSOchitum` arhasi.'// 2.26 'atha cha Enam` nityajaatam` nityam` vaa manyasE mRutam`/ tathaapi twam` mahaabaahO! na Evam` SOchitumarhasi.'// 2.27 'jaatasya hi dhruvO mRutyu@h, dhruvam` janma mRutasya cha/ tasmaat` aparihaaryE arthE na twam` SOchitum` arhasi.'// 2.28 'avyaktaadeeni bhootaani vyaktamadhyaani bhaarata! avyakta nidhanaan~yEva tatra kaa paridEvanaa?'// 2.29 'aaScharyavat` paSyati kaSchit` Enam` - 'aaScharyavat` vadati tatheiva cha anya@h/ 'aaScharyavat` cha Enam` anya@h SruNOti - Srutwaapi Enam` vEda na cha Eva kaSchit`'.// 2.30 'dEhee nityam` avadhya@h ayam` dEhE sarwasya bhaarata!/ tasmaat` sarwaaNi bhootaani - na twam` SOchitum` arhasi.'// 2.31 'swadharmam` api cha avEkshya, na vikaMpitum` arhasi/ dharmyaat` hi yuddhaat` SrEya@h anyat` kshatriyasya navidyatE.//' 2.32 'yadRuchChayaa cha upapannam` swargadwaaram` apaavRutam`/ sukhina@h kshatriyaa@h paartha! labhan~tE yuddham` eedRuSam`.//' 2.33 'atha chEt` twam` imam` dharmyam` saMgraamam` na karishyasi/ tata@h swadharmam` keertiM cha hitwaa paapam` avaapsyasi.'// 2.34 'akeertim` cha api bhootaani kathayishyan~ti tE avyayaam`/ saMbhaavitasya cha akeerti@h maraNaat` atirichyatE.'// 2.35 'bhayaat` raNaat` uparatam` maMsyan~tE twaam` mahaarathaa@h/ yEshaam` cha twam` bahumata@h bhootwaa yaasyasi laaghavam`.'// 2.36 'avaachya vaadaan` cha bahoon` vadishyan~ti tava-ahitaa@h/ nin~dan~ta@h tava saamardhyam` tata@h du@hkhataram` nu kim`?'// 2.37 'hatO vaa praapsyasE swargam` jittvaa vaa bhOkshyasE maheem` tasmaat` uttishTha koun~tEya! yuddhaaya kRutaniSchaya@h.'// 2.38 'sukha du@hkhE samE kRutwaa - laabha-alaabhou jaya-ajayou/ tata@h yuddhaaya yujyaswa - na EvaM paapam` avaapsyasi.' 2.39 'Eshaa tE abhihitaa saamkhyE buddhi@h yOgEtu imaam` SruNu/ buddhyaa yukta@h yayaa paartha! karmaban~dham` prahaasyasi.'// 2.40 'na iha abhikramanaaSa@h asti, pratyavaaya@h na vidyatE/ swalpam` api asya dharmasya traayatE mahata@h bhayaat`.'// 2.41 'vyavasaayaatmikaa buddhi@h EkEha kurunan~dana!/ bahuSaakhaa@h hi anan~taa@h cha buddhaya@h avyavasaayinaam`.'// 2.42 ' yaam` imaam` pushpitaam` vaacham` pravadan~ta@h vipaSchita@h/ vEdavaadarataa@h paartha! na anyadastiiti vaadina@h.'// 2.43 'kaamaatmaana@h swargaparaa@h janmakarmaphalapradaam`/ kriyaaviSEshabahulaam` bhOga-eiSwaryagatim` prati.'// 2.44 'bhOga-eiSwaryaprasaktaanaam` tayaa apahRutachEtasaam`/ vyavasaayaatmikabuddhi@h samaadhou na vidheeyatE.'// 2.45 'treiguNyavishayaavEdaa@h ni@h treiguNya@h bhava arjuna!/ nirdwan~dwa@h, nityasattwastha@h, niryOgakshEma@h aatmavaan`.'// 2.46 'yaavaanartha udapaanE sarwata@h saMplutOdakE/ taavaan` sarwEshu vEdEshu braahmaNasya vijaanata@h.'// 2.47 'karmaNi Eva adhikaara@h tE maa phalEshu kadaachana maa karmaphalahEtu@hbhoo, maa tE saMgOstu-akarmaNi.'// 2.48 'yOgastha kuru karmaaNi saMgam` tyaktwaa dhanaMjaya!/ siddhi-asiddhyO@h sama@h bhootwaa - samatwam` yOga uchyatE.'// 2.49 'doorENa hi avaram` karma buddhiyOgaat` dhanaMjaya!/ buddhou SaraNam` an~vichCha kRupaNaa@h phalahEtava@h.'// 2.50 'buddhiyukta@h jahaati iha ubhE sukRuta,dushkRutE/ tasmaat` yOgaaya yujyaswa - yOga@h karmasu kouSalam`.//' 2.51 ' karmajam` buddhiyuktaa@h hi phalam` tyaktwaa maneeshiNa@h/ janmaban~dhavinirmuktaa@h padam` gachChan~ti anaamayam`.'// 2.52 ' yadaa tE mOhakalilam` buddhi@h vyatitarishyati/ tadaa gan~taasi nirvEdam` SrOtavyasya, Srutasya cha.'// 2.53 'Srutivipratipannaa tE yadaa sthaasyasi niSchalaa/ samaadhou achalaa buddhi@h tadaa yOgam` avaapsyasi.'// arjuna uvaacha - -------------- 2.54 'sthitaprajNjasya kaa bhaashaa samaadhisthasya? kESava! sthitadhee@h kim` prabhaashEta? kim` aseeta? vrajEta kim`?'// Sree bhagavaan` uvaacha - ----------------------- 2.55 'prajahaati yadaa kaamaan` sarwaan` paartha! manOgataan`/ aatmani Eva aatmanaa tushTa@h sthitaprajNja@h tadaa uchyatE.'// 2.56 'du@hkhEshu anudwignamanaa@h, sukhEshu vigataspRuha@h,/ veeta-raaga, bhayakrOdha@h - sthitadhee@h muni@h uchyatE.'// 2.57 'ya@h sarwatra anabhisnEha@h tattat` praapya Subha-aSubham`/ na abhinan~dan~ti, na dwEshTi tasya prajNjaa pratishThitaa.'// 2.58 'yadaa saMharatE cha ayam` koorma@h aMgaaneeva sarwaSa@h iMdriyaaNi iMdriyaarthEbhya@h tasya prajNjaa pratishThitaa.'// 2.59 'vishayaa vinivartan~tE niraahaarasya dEhina@h/ rasavarjam` rasa@h api asya param` dRushTwaa nivartatE.'// 2.60 'yatata@h api koun~tEya! purushasya vipaSchita@h/ in~driyaaNi pramaatheeni haran~ti prasabham` mana@h.'// 2.61 'taani sarwaaNi saMyamya yukta aaseeta matpara@h/ vaSE hi yasya iMdriyaaNi tasya prajNjaa pratishThitaa.'// 2.62 ' dhyaayata@h vishayaan` puMsa@h saMga@h tEshu upajaayatE,/ saMgaat` saMjaayatE kaama@h, kaamaat` krOdha@h abhijaayatE.'// 2.63 'krOdhaat` bhavati sammOha@h, sammOhaat` smRutivibhrama@h/ smRutibhraMSaat` buddhinaaSa@h, buddhinaaSaat` praNaSyati.'// 2.64 'raagadwEsha viyuktei@h tu vishayaan` in~driyei@h charan`/ aatmavaSyei@h vidhEyaatmaa prasaadam` adhigachChati.'// 2.65 'prasaadE sarwadu@hkhaanaam` haani@h asya upajaayatE/ prasannachEtasa@h hi aaSu buddhi@h paryavatishThati.'// 2.66 naasti buddhi@h ayuktasya, na cha ayuktasya bhaavanaa,/ na cha abhaavayata@h Saan~ti@h, aSaan~tasya kuta@h sukham`?' 2.67 'iMdriyaaNaam` hi charataam` yat` mana@h anuvidheeyatE/ tat` asya harati prajNjaam` vaayu@h naavam` iva aMbhasi.'// 2.68 'tasmaat` asya mahaabaahO! nigRuheetaani sarwaSa@h/ in~driyaaNi in~driyaarthEbhya@h tasya prajNjaa pratishThitaa.'// 2.69 'yaa niSaa sarwabhootaanaam` tasyaam` jaagarti saMyamee/ yasyaam` jaagrati bhootaani - saa niSaa paSyata@h munE@h.' 2.70 'aapooryamaaNam` achalapratishThitam` - samudram` aapa@h praviSan~ti yadwat`/ tadwat` kaamaa yam` praviSan~ti sarwE - sa Saan~tim` aapnOti na kaamakaamee.'// 2.71 'vihaaya kaamaan` ya@h sarwaan` pumaan` charati nispRuha@h/ nirmama@h nirahaMkaara@h sa Saan~tim` adhigachChati.'// 2.72 'Eshaa braahmeesthiti@h paartha! na Enaam` praapya vimuhyati/ sthitwaa asyaam` an~takaalE@pi brahmanirwaaNam` RuchChati.'// ----

Posted by: SATYA RAMA PRASAD KALLURI At: 17, Nov 2006 6:10:08 AM IST
< < Previous   Page: 2 of 22   Next > >  
 
Advertisements
Advertisements
Advertisements
Beauty and Skin Care
For all your favorite branded products of Beauty, Skin Care, Perfumes, Makeup and more!
News
Headline News
Cinema News
Business
Special Stories
Devotion
NRI News
Social Media
Facebook
Movie Gallery
Devotional Gallery
Twitter
Photo Galleries
News Gallery
Cinema Gallery
Beauty Gallery
Fashion Gallery
Sports Gallery
Travel Gallery
Devotion
Classifieds
Jobs
Real Estate
Automobile
Personals

Search TeluguPeople.com

(C) 2000-2025 TeluguPeople.com, All Rights Reserved.